Declension table of ?laśitavat

Deva

NeuterSingularDualPlural
Nominativelaśitavat laśitavantī laśitavatī laśitavanti
Vocativelaśitavat laśitavantī laśitavatī laśitavanti
Accusativelaśitavat laśitavantī laśitavatī laśitavanti
Instrumentallaśitavatā laśitavadbhyām laśitavadbhiḥ
Dativelaśitavate laśitavadbhyām laśitavadbhyaḥ
Ablativelaśitavataḥ laśitavadbhyām laśitavadbhyaḥ
Genitivelaśitavataḥ laśitavatoḥ laśitavatām
Locativelaśitavati laśitavatoḥ laśitavatsu

Adverb -laśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria