Conjugation tables of lap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlapāmi lapāvaḥ lapāmaḥ
Secondlapasi lapathaḥ lapatha
Thirdlapati lapataḥ lapanti


PassiveSingularDualPlural
Firstlapye lapyāvahe lapyāmahe
Secondlapyase lapyethe lapyadhve
Thirdlapyate lapyete lapyante


Imperfect

ActiveSingularDualPlural
Firstalapam alapāva alapāma
Secondalapaḥ alapatam alapata
Thirdalapat alapatām alapan


PassiveSingularDualPlural
Firstalapye alapyāvahi alapyāmahi
Secondalapyathāḥ alapyethām alapyadhvam
Thirdalapyata alapyetām alapyanta


Optative

ActiveSingularDualPlural
Firstlapeyam lapeva lapema
Secondlapeḥ lapetam lapeta
Thirdlapet lapetām lapeyuḥ


PassiveSingularDualPlural
Firstlapyeya lapyevahi lapyemahi
Secondlapyethāḥ lapyeyāthām lapyedhvam
Thirdlapyeta lapyeyātām lapyeran


Imperative

ActiveSingularDualPlural
Firstlapāni lapāva lapāma
Secondlapa lapatam lapata
Thirdlapatu lapatām lapantu


PassiveSingularDualPlural
Firstlapyai lapyāvahai lapyāmahai
Secondlapyasva lapyethām lapyadhvam
Thirdlapyatām lapyetām lapyantām


Future

ActiveSingularDualPlural
Firstlapiṣyāmi lapiṣyāvaḥ lapiṣyāmaḥ
Secondlapiṣyasi lapiṣyathaḥ lapiṣyatha
Thirdlapiṣyati lapiṣyataḥ lapiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstlapitāsmi lapitāsvaḥ lapitāsmaḥ
Secondlapitāsi lapitāsthaḥ lapitāstha
Thirdlapitā lapitārau lapitāraḥ


Perfect

ActiveSingularDualPlural
Firstlalāpa lalapa lepiva lepima
Secondlepitha lalaptha lepathuḥ lepa
Thirdlalāpa lepatuḥ lepuḥ


Benedictive

ActiveSingularDualPlural
Firstlapyāsam lapyāsva lapyāsma
Secondlapyāḥ lapyāstam lapyāsta
Thirdlapyāt lapyāstām lapyāsuḥ

Participles

Past Passive Participle
lapita m. n. lapitā f.

Past Active Participle
lapitavat m. n. lapitavatī f.

Present Active Participle
lapat m. n. lapantī f.

Present Passive Participle
lapyamāna m. n. lapyamānā f.

Future Active Participle
lapiṣyat m. n. lapiṣyantī f.

Future Passive Participle
lapitavya m. n. lapitavyā f.

Future Passive Participle
lapya m. n. lapyā f.

Future Passive Participle
lapanīya m. n. lapanīyā f.

Perfect Active Participle
lepivas m. n. lepuṣī f.

Indeclinable forms

Infinitive
lapitum

Absolutive
lapitvā

Absolutive
-lapya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstlāpayāmi lāpayāvaḥ lāpayāmaḥ
Secondlāpayasi lāpayathaḥ lāpayatha
Thirdlāpayati lāpayataḥ lāpayanti


MiddleSingularDualPlural
Firstlāpaye lāpayāvahe lāpayāmahe
Secondlāpayase lāpayethe lāpayadhve
Thirdlāpayate lāpayete lāpayante


PassiveSingularDualPlural
Firstlāpye lāpyāvahe lāpyāmahe
Secondlāpyase lāpyethe lāpyadhve
Thirdlāpyate lāpyete lāpyante


Imperfect

ActiveSingularDualPlural
Firstalāpayam alāpayāva alāpayāma
Secondalāpayaḥ alāpayatam alāpayata
Thirdalāpayat alāpayatām alāpayan


MiddleSingularDualPlural
Firstalāpaye alāpayāvahi alāpayāmahi
Secondalāpayathāḥ alāpayethām alāpayadhvam
Thirdalāpayata alāpayetām alāpayanta


PassiveSingularDualPlural
Firstalāpye alāpyāvahi alāpyāmahi
Secondalāpyathāḥ alāpyethām alāpyadhvam
Thirdalāpyata alāpyetām alāpyanta


Optative

ActiveSingularDualPlural
Firstlāpayeyam lāpayeva lāpayema
Secondlāpayeḥ lāpayetam lāpayeta
Thirdlāpayet lāpayetām lāpayeyuḥ


MiddleSingularDualPlural
Firstlāpayeya lāpayevahi lāpayemahi
Secondlāpayethāḥ lāpayeyāthām lāpayedhvam
Thirdlāpayeta lāpayeyātām lāpayeran


PassiveSingularDualPlural
Firstlāpyeya lāpyevahi lāpyemahi
Secondlāpyethāḥ lāpyeyāthām lāpyedhvam
Thirdlāpyeta lāpyeyātām lāpyeran


Imperative

ActiveSingularDualPlural
Firstlāpayāni lāpayāva lāpayāma
Secondlāpaya lāpayatam lāpayata
Thirdlāpayatu lāpayatām lāpayantu


MiddleSingularDualPlural
Firstlāpayai lāpayāvahai lāpayāmahai
Secondlāpayasva lāpayethām lāpayadhvam
Thirdlāpayatām lāpayetām lāpayantām


PassiveSingularDualPlural
Firstlāpyai lāpyāvahai lāpyāmahai
Secondlāpyasva lāpyethām lāpyadhvam
Thirdlāpyatām lāpyetām lāpyantām


Future

ActiveSingularDualPlural
Firstlāpayiṣyāmi lāpayiṣyāvaḥ lāpayiṣyāmaḥ
Secondlāpayiṣyasi lāpayiṣyathaḥ lāpayiṣyatha
Thirdlāpayiṣyati lāpayiṣyataḥ lāpayiṣyanti


MiddleSingularDualPlural
Firstlāpayiṣye lāpayiṣyāvahe lāpayiṣyāmahe
Secondlāpayiṣyase lāpayiṣyethe lāpayiṣyadhve
Thirdlāpayiṣyate lāpayiṣyete lāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlāpayitāsmi lāpayitāsvaḥ lāpayitāsmaḥ
Secondlāpayitāsi lāpayitāsthaḥ lāpayitāstha
Thirdlāpayitā lāpayitārau lāpayitāraḥ

Participles

Past Passive Participle
lāpita m. n. lāpitā f.

Past Active Participle
lāpitavat m. n. lāpitavatī f.

Present Active Participle
lāpayat m. n. lāpayantī f.

Present Middle Participle
lāpayamāna m. n. lāpayamānā f.

Present Passive Participle
lāpyamāna m. n. lāpyamānā f.

Future Active Participle
lāpayiṣyat m. n. lāpayiṣyantī f.

Future Middle Participle
lāpayiṣyamāṇa m. n. lāpayiṣyamāṇā f.

Future Passive Participle
lāpya m. n. lāpyā f.

Future Passive Participle
lāpanīya m. n. lāpanīyā f.

Future Passive Participle
lāpayitavya m. n. lāpayitavyā f.

Indeclinable forms

Infinitive
lāpayitum

Absolutive
lāpayitvā

Absolutive
-lāpya

Periphrastic Perfect
lāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria