Declension table of ?lapiṣyantī

Deva

FeminineSingularDualPlural
Nominativelapiṣyantī lapiṣyantyau lapiṣyantyaḥ
Vocativelapiṣyanti lapiṣyantyau lapiṣyantyaḥ
Accusativelapiṣyantīm lapiṣyantyau lapiṣyantīḥ
Instrumentallapiṣyantyā lapiṣyantībhyām lapiṣyantībhiḥ
Dativelapiṣyantyai lapiṣyantībhyām lapiṣyantībhyaḥ
Ablativelapiṣyantyāḥ lapiṣyantībhyām lapiṣyantībhyaḥ
Genitivelapiṣyantyāḥ lapiṣyantyoḥ lapiṣyantīnām
Locativelapiṣyantyām lapiṣyantyoḥ lapiṣyantīṣu

Compound lapiṣyanti - lapiṣyantī -

Adverb -lapiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria