Declension table of ?lāpitavat

Deva

MasculineSingularDualPlural
Nominativelāpitavān lāpitavantau lāpitavantaḥ
Vocativelāpitavan lāpitavantau lāpitavantaḥ
Accusativelāpitavantam lāpitavantau lāpitavataḥ
Instrumentallāpitavatā lāpitavadbhyām lāpitavadbhiḥ
Dativelāpitavate lāpitavadbhyām lāpitavadbhyaḥ
Ablativelāpitavataḥ lāpitavadbhyām lāpitavadbhyaḥ
Genitivelāpitavataḥ lāpitavatoḥ lāpitavatām
Locativelāpitavati lāpitavatoḥ lāpitavatsu

Compound lāpitavat -

Adverb -lāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria