Declension table of ?lapitavya

Deva

MasculineSingularDualPlural
Nominativelapitavyaḥ lapitavyau lapitavyāḥ
Vocativelapitavya lapitavyau lapitavyāḥ
Accusativelapitavyam lapitavyau lapitavyān
Instrumentallapitavyena lapitavyābhyām lapitavyaiḥ lapitavyebhiḥ
Dativelapitavyāya lapitavyābhyām lapitavyebhyaḥ
Ablativelapitavyāt lapitavyābhyām lapitavyebhyaḥ
Genitivelapitavyasya lapitavyayoḥ lapitavyānām
Locativelapitavye lapitavyayoḥ lapitavyeṣu

Compound lapitavya -

Adverb -lapitavyam -lapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria