Declension table of ?lāpayitavya

Deva

MasculineSingularDualPlural
Nominativelāpayitavyaḥ lāpayitavyau lāpayitavyāḥ
Vocativelāpayitavya lāpayitavyau lāpayitavyāḥ
Accusativelāpayitavyam lāpayitavyau lāpayitavyān
Instrumentallāpayitavyena lāpayitavyābhyām lāpayitavyaiḥ lāpayitavyebhiḥ
Dativelāpayitavyāya lāpayitavyābhyām lāpayitavyebhyaḥ
Ablativelāpayitavyāt lāpayitavyābhyām lāpayitavyebhyaḥ
Genitivelāpayitavyasya lāpayitavyayoḥ lāpayitavyānām
Locativelāpayitavye lāpayitavyayoḥ lāpayitavyeṣu

Compound lāpayitavya -

Adverb -lāpayitavyam -lāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria