Conjugation tables of ?kuh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkohayāmi kohayāvaḥ kohayāmaḥ
Secondkohayasi kohayathaḥ kohayatha
Thirdkohayati kohayataḥ kohayanti


MiddleSingularDualPlural
Firstkohaye kohayāvahe kohayāmahe
Secondkohayase kohayethe kohayadhve
Thirdkohayate kohayete kohayante


PassiveSingularDualPlural
Firstkohye kohyāvahe kohyāmahe
Secondkohyase kohyethe kohyadhve
Thirdkohyate kohyete kohyante


Imperfect

ActiveSingularDualPlural
Firstakohayam akohayāva akohayāma
Secondakohayaḥ akohayatam akohayata
Thirdakohayat akohayatām akohayan


MiddleSingularDualPlural
Firstakohaye akohayāvahi akohayāmahi
Secondakohayathāḥ akohayethām akohayadhvam
Thirdakohayata akohayetām akohayanta


PassiveSingularDualPlural
Firstakohye akohyāvahi akohyāmahi
Secondakohyathāḥ akohyethām akohyadhvam
Thirdakohyata akohyetām akohyanta


Optative

ActiveSingularDualPlural
Firstkohayeyam kohayeva kohayema
Secondkohayeḥ kohayetam kohayeta
Thirdkohayet kohayetām kohayeyuḥ


MiddleSingularDualPlural
Firstkohayeya kohayevahi kohayemahi
Secondkohayethāḥ kohayeyāthām kohayedhvam
Thirdkohayeta kohayeyātām kohayeran


PassiveSingularDualPlural
Firstkohyeya kohyevahi kohyemahi
Secondkohyethāḥ kohyeyāthām kohyedhvam
Thirdkohyeta kohyeyātām kohyeran


Imperative

ActiveSingularDualPlural
Firstkohayāni kohayāva kohayāma
Secondkohaya kohayatam kohayata
Thirdkohayatu kohayatām kohayantu


MiddleSingularDualPlural
Firstkohayai kohayāvahai kohayāmahai
Secondkohayasva kohayethām kohayadhvam
Thirdkohayatām kohayetām kohayantām


PassiveSingularDualPlural
Firstkohyai kohyāvahai kohyāmahai
Secondkohyasva kohyethām kohyadhvam
Thirdkohyatām kohyetām kohyantām


Future

ActiveSingularDualPlural
Firstkohayiṣyāmi kohayiṣyāvaḥ kohayiṣyāmaḥ
Secondkohayiṣyasi kohayiṣyathaḥ kohayiṣyatha
Thirdkohayiṣyati kohayiṣyataḥ kohayiṣyanti


MiddleSingularDualPlural
Firstkohayiṣye kohayiṣyāvahe kohayiṣyāmahe
Secondkohayiṣyase kohayiṣyethe kohayiṣyadhve
Thirdkohayiṣyate kohayiṣyete kohayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkohayitāsmi kohayitāsvaḥ kohayitāsmaḥ
Secondkohayitāsi kohayitāsthaḥ kohayitāstha
Thirdkohayitā kohayitārau kohayitāraḥ

Participles

Past Passive Participle
kohita m. n. kohitā f.

Past Active Participle
kohitavat m. n. kohitavatī f.

Present Active Participle
kohayat m. n. kohayantī f.

Present Middle Participle
kohayamāna m. n. kohayamānā f.

Present Passive Participle
kohyamāna m. n. kohyamānā f.

Future Active Participle
kohayiṣyat m. n. kohayiṣyantī f.

Future Middle Participle
kohayiṣyamāṇa m. n. kohayiṣyamāṇā f.

Future Passive Participle
kohayitavya m. n. kohayitavyā f.

Future Passive Participle
kohya m. n. kohyā f.

Future Passive Participle
kohanīya m. n. kohanīyā f.

Indeclinable forms

Infinitive
kohayitum

Absolutive
kohayitvā

Absolutive
-kohayya

Periphrastic Perfect
kohayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria