Declension table of ?kohita

Deva

NeuterSingularDualPlural
Nominativekohitam kohite kohitāni
Vocativekohita kohite kohitāni
Accusativekohitam kohite kohitāni
Instrumentalkohitena kohitābhyām kohitaiḥ
Dativekohitāya kohitābhyām kohitebhyaḥ
Ablativekohitāt kohitābhyām kohitebhyaḥ
Genitivekohitasya kohitayoḥ kohitānām
Locativekohite kohitayoḥ kohiteṣu

Compound kohita -

Adverb -kohitam -kohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria