Declension table of ?kohayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekohayiṣyamāṇaḥ kohayiṣyamāṇau kohayiṣyamāṇāḥ
Vocativekohayiṣyamāṇa kohayiṣyamāṇau kohayiṣyamāṇāḥ
Accusativekohayiṣyamāṇam kohayiṣyamāṇau kohayiṣyamāṇān
Instrumentalkohayiṣyamāṇena kohayiṣyamāṇābhyām kohayiṣyamāṇaiḥ kohayiṣyamāṇebhiḥ
Dativekohayiṣyamāṇāya kohayiṣyamāṇābhyām kohayiṣyamāṇebhyaḥ
Ablativekohayiṣyamāṇāt kohayiṣyamāṇābhyām kohayiṣyamāṇebhyaḥ
Genitivekohayiṣyamāṇasya kohayiṣyamāṇayoḥ kohayiṣyamāṇānām
Locativekohayiṣyamāṇe kohayiṣyamāṇayoḥ kohayiṣyamāṇeṣu

Compound kohayiṣyamāṇa -

Adverb -kohayiṣyamāṇam -kohayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria