Declension table of ?kohita

Deva

MasculineSingularDualPlural
Nominativekohitaḥ kohitau kohitāḥ
Vocativekohita kohitau kohitāḥ
Accusativekohitam kohitau kohitān
Instrumentalkohitena kohitābhyām kohitaiḥ kohitebhiḥ
Dativekohitāya kohitābhyām kohitebhyaḥ
Ablativekohitāt kohitābhyām kohitebhyaḥ
Genitivekohitasya kohitayoḥ kohitānām
Locativekohite kohitayoḥ kohiteṣu

Compound kohita -

Adverb -kohitam -kohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria