Declension table of ?kohayitavya

Deva

MasculineSingularDualPlural
Nominativekohayitavyaḥ kohayitavyau kohayitavyāḥ
Vocativekohayitavya kohayitavyau kohayitavyāḥ
Accusativekohayitavyam kohayitavyau kohayitavyān
Instrumentalkohayitavyena kohayitavyābhyām kohayitavyaiḥ kohayitavyebhiḥ
Dativekohayitavyāya kohayitavyābhyām kohayitavyebhyaḥ
Ablativekohayitavyāt kohayitavyābhyām kohayitavyebhyaḥ
Genitivekohayitavyasya kohayitavyayoḥ kohayitavyānām
Locativekohayitavye kohayitavyayoḥ kohayitavyeṣu

Compound kohayitavya -

Adverb -kohayitavyam -kohayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria