Conjugation tables of kṣī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣiṇāmi kṣiṇīvaḥ kṣiṇīmaḥ
Secondkṣiṇāsi kṣiṇīthaḥ kṣiṇītha
Thirdkṣiṇāti kṣiṇītaḥ kṣiṇanti


PassiveSingularDualPlural
Firstkṣīye kṣīyāvahe kṣīyāmahe
Secondkṣīyase kṣīyethe kṣīyadhve
Thirdkṣīyate kṣīyete kṣīyante


Imperfect

ActiveSingularDualPlural
Firstakṣiṇām akṣiṇīva akṣiṇīma
Secondakṣiṇāḥ akṣiṇītam akṣiṇīta
Thirdakṣiṇāt akṣiṇītām akṣiṇan


PassiveSingularDualPlural
Firstakṣīye akṣīyāvahi akṣīyāmahi
Secondakṣīyathāḥ akṣīyethām akṣīyadhvam
Thirdakṣīyata akṣīyetām akṣīyanta


Optative

ActiveSingularDualPlural
Firstkṣiṇīyām kṣiṇīyāva kṣiṇīyāma
Secondkṣiṇīyāḥ kṣiṇīyātam kṣiṇīyāta
Thirdkṣiṇīyāt kṣiṇīyātām kṣiṇīyuḥ


PassiveSingularDualPlural
Firstkṣīyeya kṣīyevahi kṣīyemahi
Secondkṣīyethāḥ kṣīyeyāthām kṣīyedhvam
Thirdkṣīyeta kṣīyeyātām kṣīyeran


Imperative

ActiveSingularDualPlural
Firstkṣiṇāni kṣiṇāva kṣiṇāma
Secondkṣiṇīhi kṣiṇītam kṣiṇīta
Thirdkṣiṇātu kṣiṇītām kṣiṇantu


PassiveSingularDualPlural
Firstkṣīyai kṣīyāvahai kṣīyāmahai
Secondkṣīyasva kṣīyethām kṣīyadhvam
Thirdkṣīyatām kṣīyetām kṣīyantām


Future

ActiveSingularDualPlural
Firstkṣeṣyāmi kṣayiṣyāmi kṣeṣyāvaḥ kṣayiṣyāvaḥ kṣeṣyāmaḥ kṣayiṣyāmaḥ
Secondkṣeṣyasi kṣayiṣyasi kṣeṣyathaḥ kṣayiṣyathaḥ kṣeṣyatha kṣayiṣyatha
Thirdkṣeṣyati kṣayiṣyati kṣeṣyataḥ kṣayiṣyataḥ kṣeṣyanti kṣayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣetāsmi kṣayitāsmi kṣetāsvaḥ kṣayitāsvaḥ kṣetāsmaḥ kṣayitāsmaḥ
Secondkṣetāsi kṣayitāsi kṣetāsthaḥ kṣayitāsthaḥ kṣetāstha kṣayitāstha
Thirdkṣetā kṣayitā kṣetārau kṣayitārau kṣetāraḥ kṣayitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣāya cikṣaya cikṣiyiva cikṣayiva cikṣiyima cikṣayima
Secondcikṣetha cikṣayitha cikṣiyathuḥ cikṣiya
Thirdcikṣāya cikṣiyatuḥ cikṣiyuḥ


Benedictive

ActiveSingularDualPlural
Firstkṣīyāsam kṣīyāsva kṣīyāsma
Secondkṣīyāḥ kṣīyāstam kṣīyāsta
Thirdkṣīyāt kṣīyāstām kṣīyāsuḥ

Participles

Past Passive Participle
kṣita m. n. kṣitā f.

Past Passive Participle
kṣīṇa m. n. kṣīṇā f.

Past Active Participle
kṣīṇavat m. n. kṣīṇavatī f.

Past Active Participle
kṣitavat m. n. kṣitavatī f.

Present Active Participle
kṣiṇat m. n. kṣiṇatī f.

Present Passive Participle
kṣīyamāṇa m. n. kṣīyamāṇā f.

Future Active Participle
kṣeṣyat m. n. kṣeṣyantī f.

Future Active Participle
kṣayiṣyat m. n. kṣayiṣyantī f.

Future Passive Participle
kṣetavya m. n. kṣetavyā f.

Future Passive Participle
kṣayitavya m. n. kṣayitavyā f.

Future Passive Participle
kṣeya m. n. kṣeyā f.

Future Passive Participle
kṣayaṇīya m. n. kṣayaṇīyā f.

Future Passive Participle
kṣayya m. n. kṣayyā f.

Perfect Active Participle
cikṣīvas m. n. cikṣyuṣī f.

Indeclinable forms

Infinitive
kṣetum

Infinitive
kṣayitum

Absolutive
kṣītvā

Absolutive
-kṣīya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkṣapayāmi kṣapayāvaḥ kṣapayāmaḥ
Secondkṣapayasi kṣapayathaḥ kṣapayatha
Thirdkṣapayati kṣapayataḥ kṣapayanti


MiddleSingularDualPlural
Firstkṣapaye kṣapayāvahe kṣapayāmahe
Secondkṣapayase kṣapayethe kṣapayadhve
Thirdkṣapayate kṣapayete kṣapayante


PassiveSingularDualPlural
Firstkṣapye kṣapyāvahe kṣapyāmahe
Secondkṣapyase kṣapyethe kṣapyadhve
Thirdkṣapyate kṣapyete kṣapyante


Imperfect

ActiveSingularDualPlural
Firstakṣapayam akṣapayāva akṣapayāma
Secondakṣapayaḥ akṣapayatam akṣapayata
Thirdakṣapayat akṣapayatām akṣapayan


MiddleSingularDualPlural
Firstakṣapaye akṣapayāvahi akṣapayāmahi
Secondakṣapayathāḥ akṣapayethām akṣapayadhvam
Thirdakṣapayata akṣapayetām akṣapayanta


PassiveSingularDualPlural
Firstakṣapye akṣapyāvahi akṣapyāmahi
Secondakṣapyathāḥ akṣapyethām akṣapyadhvam
Thirdakṣapyata akṣapyetām akṣapyanta


Optative

ActiveSingularDualPlural
Firstkṣapayeyam kṣapayeva kṣapayema
Secondkṣapayeḥ kṣapayetam kṣapayeta
Thirdkṣapayet kṣapayetām kṣapayeyuḥ


MiddleSingularDualPlural
Firstkṣapayeya kṣapayevahi kṣapayemahi
Secondkṣapayethāḥ kṣapayeyāthām kṣapayedhvam
Thirdkṣapayeta kṣapayeyātām kṣapayeran


PassiveSingularDualPlural
Firstkṣapyeya kṣapyevahi kṣapyemahi
Secondkṣapyethāḥ kṣapyeyāthām kṣapyedhvam
Thirdkṣapyeta kṣapyeyātām kṣapyeran


Imperative

ActiveSingularDualPlural
Firstkṣapayāṇi kṣapayāva kṣapayāma
Secondkṣapaya kṣapayatam kṣapayata
Thirdkṣapayatu kṣapayatām kṣapayantu


MiddleSingularDualPlural
Firstkṣapayai kṣapayāvahai kṣapayāmahai
Secondkṣapayasva kṣapayethām kṣapayadhvam
Thirdkṣapayatām kṣapayetām kṣapayantām


PassiveSingularDualPlural
Firstkṣapyai kṣapyāvahai kṣapyāmahai
Secondkṣapyasva kṣapyethām kṣapyadhvam
Thirdkṣapyatām kṣapyetām kṣapyantām


Future

ActiveSingularDualPlural
Firstkṣapayiṣyāmi kṣapayiṣyāvaḥ kṣapayiṣyāmaḥ
Secondkṣapayiṣyasi kṣapayiṣyathaḥ kṣapayiṣyatha
Thirdkṣapayiṣyati kṣapayiṣyataḥ kṣapayiṣyanti


MiddleSingularDualPlural
Firstkṣapayiṣye kṣapayiṣyāvahe kṣapayiṣyāmahe
Secondkṣapayiṣyase kṣapayiṣyethe kṣapayiṣyadhve
Thirdkṣapayiṣyate kṣapayiṣyete kṣapayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣapayitāsmi kṣapayitāsvaḥ kṣapayitāsmaḥ
Secondkṣapayitāsi kṣapayitāsthaḥ kṣapayitāstha
Thirdkṣapayitā kṣapayitārau kṣapayitāraḥ

Participles

Past Passive Participle
kṣapita m. n. kṣapitā f.

Past Active Participle
kṣapitavat m. n. kṣapitavatī f.

Present Active Participle
kṣapayat m. n. kṣapayantī f.

Present Middle Participle
kṣapayamāṇa m. n. kṣapayamāṇā f.

Present Passive Participle
kṣapyamāṇa m. n. kṣapyamāṇā f.

Future Active Participle
kṣapayiṣyat m. n. kṣapayiṣyantī f.

Future Middle Participle
kṣapayiṣyamāṇa m. n. kṣapayiṣyamāṇā f.

Future Passive Participle
kṣapya m. n. kṣapyā f.

Future Passive Participle
kṣapaṇīya m. n. kṣapaṇīyā f.

Future Passive Participle
kṣapayitavya m. n. kṣapayitavyā f.

Indeclinable forms

Infinitive
kṣapayitum

Absolutive
kṣapayitvā

Absolutive
-kṣapya

Periphrastic Perfect
kṣapayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria