Declension table of ?kṣitavat

Deva

MasculineSingularDualPlural
Nominativekṣitavān kṣitavantau kṣitavantaḥ
Vocativekṣitavan kṣitavantau kṣitavantaḥ
Accusativekṣitavantam kṣitavantau kṣitavataḥ
Instrumentalkṣitavatā kṣitavadbhyām kṣitavadbhiḥ
Dativekṣitavate kṣitavadbhyām kṣitavadbhyaḥ
Ablativekṣitavataḥ kṣitavadbhyām kṣitavadbhyaḥ
Genitivekṣitavataḥ kṣitavatoḥ kṣitavatām
Locativekṣitavati kṣitavatoḥ kṣitavatsu

Compound kṣitavat -

Adverb -kṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria