Declension table of ?kṣapayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣapayat | kṣapayantī kṣapayatī | kṣapayanti |
Vocative | kṣapayat | kṣapayantī kṣapayatī | kṣapayanti |
Accusative | kṣapayat | kṣapayantī kṣapayatī | kṣapayanti |
Instrumental | kṣapayatā | kṣapayadbhyām | kṣapayadbhiḥ |
Dative | kṣapayate | kṣapayadbhyām | kṣapayadbhyaḥ |
Ablative | kṣapayataḥ | kṣapayadbhyām | kṣapayadbhyaḥ |
Genitive | kṣapayataḥ | kṣapayatoḥ | kṣapayatām |
Locative | kṣapayati | kṣapayatoḥ | kṣapayatsu |