Declension table of ?kṣapayitavya

Deva

NeuterSingularDualPlural
Nominativekṣapayitavyam kṣapayitavye kṣapayitavyāni
Vocativekṣapayitavya kṣapayitavye kṣapayitavyāni
Accusativekṣapayitavyam kṣapayitavye kṣapayitavyāni
Instrumentalkṣapayitavyena kṣapayitavyābhyām kṣapayitavyaiḥ
Dativekṣapayitavyāya kṣapayitavyābhyām kṣapayitavyebhyaḥ
Ablativekṣapayitavyāt kṣapayitavyābhyām kṣapayitavyebhyaḥ
Genitivekṣapayitavyasya kṣapayitavyayoḥ kṣapayitavyānām
Locativekṣapayitavye kṣapayitavyayoḥ kṣapayitavyeṣu

Compound kṣapayitavya -

Adverb -kṣapayitavyam -kṣapayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria