Conjugation tables of īh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstīhe īhāvahe īhāmahe
Secondīhase īhethe īhadhve
Thirdīhate īhete īhante


PassiveSingularDualPlural
Firstīhye īhyāvahe īhyāmahe
Secondīhyase īhyethe īhyadhve
Thirdīhyate īhyete īhyante


Imperfect

MiddleSingularDualPlural
Firstaihe aihāvahi aihāmahi
Secondaihathāḥ aihethām aihadhvam
Thirdaihata aihetām aihanta


PassiveSingularDualPlural
Firstaihye aihyāvahi aihyāmahi
Secondaihyathāḥ aihyethām aihyadhvam
Thirdaihyata aihyetām aihyanta


Optative

MiddleSingularDualPlural
Firstīheya īhevahi īhemahi
Secondīhethāḥ īheyāthām īhedhvam
Thirdīheta īheyātām īheran


PassiveSingularDualPlural
Firstīhyeya īhyevahi īhyemahi
Secondīhyethāḥ īhyeyāthām īhyedhvam
Thirdīhyeta īhyeyātām īhyeran


Imperative

MiddleSingularDualPlural
Firstīhai īhāvahai īhāmahai
Secondīhasva īhethām īhadhvam
Thirdīhatām īhetām īhantām


PassiveSingularDualPlural
Firstīhyai īhyāvahai īhyāmahai
Secondīhyasva īhyethām īhyadhvam
Thirdīhyatām īhyetām īhyantām


Future

MiddleSingularDualPlural
Firstīhiṣye īhiṣyāvahe īhiṣyāmahe
Secondīhiṣyase īhiṣyethe īhiṣyadhve
Thirdīhiṣyate īhiṣyete īhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīhitāsmi īhitāsvaḥ īhitāsmaḥ
Secondīhitāsi īhitāsthaḥ īhitāstha
Thirdīhitā īhitārau īhitāraḥ


Perfect

MiddleSingularDualPlural
Firstīhe īhivahe īhimahe
Secondīhiṣe īhāthe īhidhve
Thirdīhe īhāte īhire


Benedictive

ActiveSingularDualPlural
Firstīhyāsam īhyāsva īhyāsma
Secondīhyāḥ īhyāstam īhyāsta
Thirdīhyāt īhyāstām īhyāsuḥ

Participles

Past Passive Participle
īhita m. n. īhitā f.

Past Active Participle
īhitavat m. n. īhitavatī f.

Present Middle Participle
īhamāna m. n. īhamānā f.

Present Passive Participle
īhyamāna m. n. īhyamānā f.

Future Middle Participle
īhiṣyamāṇa m. n. īhiṣyamāṇā f.

Future Passive Participle
īhitavya m. n. īhitavyā f.

Future Passive Participle
īhya m. n. īhyā f.

Future Passive Participle
īhanīya m. n. īhanīyā f.

Perfect Middle Participle
īhāna m. n. īhānā f.

Indeclinable forms

Infinitive
īhitum

Absolutive
īhitvā

Absolutive
-īhya

Periphrastic Perfect
īhām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstīhayāmi īhayāvaḥ īhayāmaḥ
Secondīhayasi īhayathaḥ īhayatha
Thirdīhayati īhayataḥ īhayanti


MiddleSingularDualPlural
Firstīhaye īhayāvahe īhayāmahe
Secondīhayase īhayethe īhayadhve
Thirdīhayate īhayete īhayante


PassiveSingularDualPlural
Firstīhye īhyāvahe īhyāmahe
Secondīhyase īhyethe īhyadhve
Thirdīhyate īhyete īhyante


Imperfect

ActiveSingularDualPlural
Firstaihayam aihayāva aihayāma
Secondaihayaḥ aihayatam aihayata
Thirdaihayat aihayatām aihayan


MiddleSingularDualPlural
Firstaihaye aihayāvahi aihayāmahi
Secondaihayathāḥ aihayethām aihayadhvam
Thirdaihayata aihayetām aihayanta


PassiveSingularDualPlural
Firstaihye aihyāvahi aihyāmahi
Secondaihyathāḥ aihyethām aihyadhvam
Thirdaihyata aihyetām aihyanta


Optative

ActiveSingularDualPlural
Firstīhayeyam īhayeva īhayema
Secondīhayeḥ īhayetam īhayeta
Thirdīhayet īhayetām īhayeyuḥ


MiddleSingularDualPlural
Firstīhayeya īhayevahi īhayemahi
Secondīhayethāḥ īhayeyāthām īhayedhvam
Thirdīhayeta īhayeyātām īhayeran


PassiveSingularDualPlural
Firstīhyeya īhyevahi īhyemahi
Secondīhyethāḥ īhyeyāthām īhyedhvam
Thirdīhyeta īhyeyātām īhyeran


Imperative

ActiveSingularDualPlural
Firstīhayāni īhayāva īhayāma
Secondīhaya īhayatam īhayata
Thirdīhayatu īhayatām īhayantu


MiddleSingularDualPlural
Firstīhayai īhayāvahai īhayāmahai
Secondīhayasva īhayethām īhayadhvam
Thirdīhayatām īhayetām īhayantām


PassiveSingularDualPlural
Firstīhyai īhyāvahai īhyāmahai
Secondīhyasva īhyethām īhyadhvam
Thirdīhyatām īhyetām īhyantām


Future

ActiveSingularDualPlural
Firstīhayiṣyāmi īhayiṣyāvaḥ īhayiṣyāmaḥ
Secondīhayiṣyasi īhayiṣyathaḥ īhayiṣyatha
Thirdīhayiṣyati īhayiṣyataḥ īhayiṣyanti


MiddleSingularDualPlural
Firstīhayiṣye īhayiṣyāvahe īhayiṣyāmahe
Secondīhayiṣyase īhayiṣyethe īhayiṣyadhve
Thirdīhayiṣyate īhayiṣyete īhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīhayitāsmi īhayitāsvaḥ īhayitāsmaḥ
Secondīhayitāsi īhayitāsthaḥ īhayitāstha
Thirdīhayitā īhayitārau īhayitāraḥ

Participles

Past Passive Participle
īhita m. n. īhitā f.

Past Active Participle
īhitavat m. n. īhitavatī f.

Present Active Participle
īhayat m. n. īhayantī f.

Present Middle Participle
īhayamāna m. n. īhayamānā f.

Present Passive Participle
īhyamāna m. n. īhyamānā f.

Future Active Participle
īhayiṣyat m. n. īhayiṣyantī f.

Future Middle Participle
īhayiṣyamāṇa m. n. īhayiṣyamāṇā f.

Future Passive Participle
īhya m. n. īhyā f.

Future Passive Participle
īhanīya m. n. īhanīyā f.

Future Passive Participle
īhayitavya m. n. īhayitavyā f.

Indeclinable forms

Infinitive
īhayitum

Absolutive
īhayitvā

Absolutive
-īhya

Periphrastic Perfect
īhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria