Declension table of ?īhitavat

Deva

NeuterSingularDualPlural
Nominativeīhitavat īhitavantī īhitavatī īhitavanti
Vocativeīhitavat īhitavantī īhitavatī īhitavanti
Accusativeīhitavat īhitavantī īhitavatī īhitavanti
Instrumentalīhitavatā īhitavadbhyām īhitavadbhiḥ
Dativeīhitavate īhitavadbhyām īhitavadbhyaḥ
Ablativeīhitavataḥ īhitavadbhyām īhitavadbhyaḥ
Genitiveīhitavataḥ īhitavatoḥ īhitavatām
Locativeīhitavati īhitavatoḥ īhitavatsu

Adverb -īhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria