Declension table of ?īhitavyā

Deva

FeminineSingularDualPlural
Nominativeīhitavyā īhitavye īhitavyāḥ
Vocativeīhitavye īhitavye īhitavyāḥ
Accusativeīhitavyām īhitavye īhitavyāḥ
Instrumentalīhitavyayā īhitavyābhyām īhitavyābhiḥ
Dativeīhitavyāyai īhitavyābhyām īhitavyābhyaḥ
Ablativeīhitavyāyāḥ īhitavyābhyām īhitavyābhyaḥ
Genitiveīhitavyāyāḥ īhitavyayoḥ īhitavyānām
Locativeīhitavyāyām īhitavyayoḥ īhitavyāsu

Adverb -īhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria