Declension table of ?īhayitavyā

Deva

FeminineSingularDualPlural
Nominativeīhayitavyā īhayitavye īhayitavyāḥ
Vocativeīhayitavye īhayitavye īhayitavyāḥ
Accusativeīhayitavyām īhayitavye īhayitavyāḥ
Instrumentalīhayitavyayā īhayitavyābhyām īhayitavyābhiḥ
Dativeīhayitavyāyai īhayitavyābhyām īhayitavyābhyaḥ
Ablativeīhayitavyāyāḥ īhayitavyābhyām īhayitavyābhyaḥ
Genitiveīhayitavyāyāḥ īhayitavyayoḥ īhayitavyānām
Locativeīhayitavyāyām īhayitavyayoḥ īhayitavyāsu

Adverb -īhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria