Conjugation tables of ?huḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthuḍāmi huḍāvaḥ huḍāmaḥ
Secondhuḍasi huḍathaḥ huḍatha
Thirdhuḍati huḍataḥ huḍanti


MiddleSingularDualPlural
Firsthuḍe huḍāvahe huḍāmahe
Secondhuḍase huḍethe huḍadhve
Thirdhuḍate huḍete huḍante


PassiveSingularDualPlural
Firsthuḍye huḍyāvahe huḍyāmahe
Secondhuḍyase huḍyethe huḍyadhve
Thirdhuḍyate huḍyete huḍyante


Imperfect

ActiveSingularDualPlural
Firstahuḍam ahuḍāva ahuḍāma
Secondahuḍaḥ ahuḍatam ahuḍata
Thirdahuḍat ahuḍatām ahuḍan


MiddleSingularDualPlural
Firstahuḍe ahuḍāvahi ahuḍāmahi
Secondahuḍathāḥ ahuḍethām ahuḍadhvam
Thirdahuḍata ahuḍetām ahuḍanta


PassiveSingularDualPlural
Firstahuḍye ahuḍyāvahi ahuḍyāmahi
Secondahuḍyathāḥ ahuḍyethām ahuḍyadhvam
Thirdahuḍyata ahuḍyetām ahuḍyanta


Optative

ActiveSingularDualPlural
Firsthuḍeyam huḍeva huḍema
Secondhuḍeḥ huḍetam huḍeta
Thirdhuḍet huḍetām huḍeyuḥ


MiddleSingularDualPlural
Firsthuḍeya huḍevahi huḍemahi
Secondhuḍethāḥ huḍeyāthām huḍedhvam
Thirdhuḍeta huḍeyātām huḍeran


PassiveSingularDualPlural
Firsthuḍyeya huḍyevahi huḍyemahi
Secondhuḍyethāḥ huḍyeyāthām huḍyedhvam
Thirdhuḍyeta huḍyeyātām huḍyeran


Imperative

ActiveSingularDualPlural
Firsthuḍāni huḍāva huḍāma
Secondhuḍa huḍatam huḍata
Thirdhuḍatu huḍatām huḍantu


MiddleSingularDualPlural
Firsthuḍai huḍāvahai huḍāmahai
Secondhuḍasva huḍethām huḍadhvam
Thirdhuḍatām huḍetām huḍantām


PassiveSingularDualPlural
Firsthuḍyai huḍyāvahai huḍyāmahai
Secondhuḍyasva huḍyethām huḍyadhvam
Thirdhuḍyatām huḍyetām huḍyantām


Future

ActiveSingularDualPlural
Firsthoḍiṣyāmi hoḍiṣyāvaḥ hoḍiṣyāmaḥ
Secondhoḍiṣyasi hoḍiṣyathaḥ hoḍiṣyatha
Thirdhoḍiṣyati hoḍiṣyataḥ hoḍiṣyanti


MiddleSingularDualPlural
Firsthoḍiṣye hoḍiṣyāvahe hoḍiṣyāmahe
Secondhoḍiṣyase hoḍiṣyethe hoḍiṣyadhve
Thirdhoḍiṣyate hoḍiṣyete hoḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthoḍitāsmi hoḍitāsvaḥ hoḍitāsmaḥ
Secondhoḍitāsi hoḍitāsthaḥ hoḍitāstha
Thirdhoḍitā hoḍitārau hoḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjuhoḍa juhuḍiva juhuḍima
Secondjuhoḍitha juhuḍathuḥ juhuḍa
Thirdjuhoḍa juhuḍatuḥ juhuḍuḥ


MiddleSingularDualPlural
Firstjuhuḍe juhuḍivahe juhuḍimahe
Secondjuhuḍiṣe juhuḍāthe juhuḍidhve
Thirdjuhuḍe juhuḍāte juhuḍire


Benedictive

ActiveSingularDualPlural
Firsthuḍyāsam huḍyāsva huḍyāsma
Secondhuḍyāḥ huḍyāstam huḍyāsta
Thirdhuḍyāt huḍyāstām huḍyāsuḥ

Participles

Past Passive Participle
huṭṭa m. n. huṭṭā f.

Past Active Participle
huṭṭavat m. n. huṭṭavatī f.

Present Active Participle
huḍat m. n. huḍantī f.

Present Middle Participle
huḍamāna m. n. huḍamānā f.

Present Passive Participle
huḍyamāna m. n. huḍyamānā f.

Future Active Participle
hoḍiṣyat m. n. hoḍiṣyantī f.

Future Middle Participle
hoḍiṣyamāṇa m. n. hoḍiṣyamāṇā f.

Future Passive Participle
hoḍitavya m. n. hoḍitavyā f.

Future Passive Participle
hoḍya m. n. hoḍyā f.

Future Passive Participle
hoḍanīya m. n. hoḍanīyā f.

Perfect Active Participle
juhuḍvas m. n. juhuḍuṣī f.

Perfect Middle Participle
juhuḍāna m. n. juhuḍānā f.

Indeclinable forms

Infinitive
hoḍitum

Absolutive
huṭṭvā

Absolutive
-huḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria