Conjugation tables of ?hrūḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthrūḍāmi hrūḍāvaḥ hrūḍāmaḥ
Secondhrūḍasi hrūḍathaḥ hrūḍatha
Thirdhrūḍati hrūḍataḥ hrūḍanti


MiddleSingularDualPlural
Firsthrūḍe hrūḍāvahe hrūḍāmahe
Secondhrūḍase hrūḍethe hrūḍadhve
Thirdhrūḍate hrūḍete hrūḍante


PassiveSingularDualPlural
Firsthrūḍye hrūḍyāvahe hrūḍyāmahe
Secondhrūḍyase hrūḍyethe hrūḍyadhve
Thirdhrūḍyate hrūḍyete hrūḍyante


Imperfect

ActiveSingularDualPlural
Firstahrūḍam ahrūḍāva ahrūḍāma
Secondahrūḍaḥ ahrūḍatam ahrūḍata
Thirdahrūḍat ahrūḍatām ahrūḍan


MiddleSingularDualPlural
Firstahrūḍe ahrūḍāvahi ahrūḍāmahi
Secondahrūḍathāḥ ahrūḍethām ahrūḍadhvam
Thirdahrūḍata ahrūḍetām ahrūḍanta


PassiveSingularDualPlural
Firstahrūḍye ahrūḍyāvahi ahrūḍyāmahi
Secondahrūḍyathāḥ ahrūḍyethām ahrūḍyadhvam
Thirdahrūḍyata ahrūḍyetām ahrūḍyanta


Optative

ActiveSingularDualPlural
Firsthrūḍeyam hrūḍeva hrūḍema
Secondhrūḍeḥ hrūḍetam hrūḍeta
Thirdhrūḍet hrūḍetām hrūḍeyuḥ


MiddleSingularDualPlural
Firsthrūḍeya hrūḍevahi hrūḍemahi
Secondhrūḍethāḥ hrūḍeyāthām hrūḍedhvam
Thirdhrūḍeta hrūḍeyātām hrūḍeran


PassiveSingularDualPlural
Firsthrūḍyeya hrūḍyevahi hrūḍyemahi
Secondhrūḍyethāḥ hrūḍyeyāthām hrūḍyedhvam
Thirdhrūḍyeta hrūḍyeyātām hrūḍyeran


Imperative

ActiveSingularDualPlural
Firsthrūḍāni hrūḍāva hrūḍāma
Secondhrūḍa hrūḍatam hrūḍata
Thirdhrūḍatu hrūḍatām hrūḍantu


MiddleSingularDualPlural
Firsthrūḍai hrūḍāvahai hrūḍāmahai
Secondhrūḍasva hrūḍethām hrūḍadhvam
Thirdhrūḍatām hrūḍetām hrūḍantām


PassiveSingularDualPlural
Firsthrūḍyai hrūḍyāvahai hrūḍyāmahai
Secondhrūḍyasva hrūḍyethām hrūḍyadhvam
Thirdhrūḍyatām hrūḍyetām hrūḍyantām


Future

ActiveSingularDualPlural
Firsthrūḍiṣyāmi hrūḍiṣyāvaḥ hrūḍiṣyāmaḥ
Secondhrūḍiṣyasi hrūḍiṣyathaḥ hrūḍiṣyatha
Thirdhrūḍiṣyati hrūḍiṣyataḥ hrūḍiṣyanti


MiddleSingularDualPlural
Firsthrūḍiṣye hrūḍiṣyāvahe hrūḍiṣyāmahe
Secondhrūḍiṣyase hrūḍiṣyethe hrūḍiṣyadhve
Thirdhrūḍiṣyate hrūḍiṣyete hrūḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthrūḍitāsmi hrūḍitāsvaḥ hrūḍitāsmaḥ
Secondhrūḍitāsi hrūḍitāsthaḥ hrūḍitāstha
Thirdhrūḍitā hrūḍitārau hrūḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjuhrūḍa juhrūḍiva juhrūḍima
Secondjuhrūḍitha juhrūḍathuḥ juhrūḍa
Thirdjuhrūḍa juhrūḍatuḥ juhrūḍuḥ


MiddleSingularDualPlural
Firstjuhrūḍe juhrūḍivahe juhrūḍimahe
Secondjuhrūḍiṣe juhrūḍāthe juhrūḍidhve
Thirdjuhrūḍe juhrūḍāte juhrūḍire


Benedictive

ActiveSingularDualPlural
Firsthrūḍyāsam hrūḍyāsva hrūḍyāsma
Secondhrūḍyāḥ hrūḍyāstam hrūḍyāsta
Thirdhrūḍyāt hrūḍyāstām hrūḍyāsuḥ

Participles

Past Passive Participle
hrūṭṭa m. n. hrūṭṭā f.

Past Active Participle
hrūṭṭavat m. n. hrūṭṭavatī f.

Present Active Participle
hrūḍat m. n. hrūḍantī f.

Present Middle Participle
hrūḍamāna m. n. hrūḍamānā f.

Present Passive Participle
hrūḍyamāna m. n. hrūḍyamānā f.

Future Active Participle
hrūḍiṣyat m. n. hrūḍiṣyantī f.

Future Middle Participle
hrūḍiṣyamāṇa m. n. hrūḍiṣyamāṇā f.

Future Passive Participle
hrūḍitavya m. n. hrūḍitavyā f.

Future Passive Participle
hrūḍya m. n. hrūḍyā f.

Future Passive Participle
hrūḍanīya m. n. hrūḍanīyā f.

Perfect Active Participle
juhrūḍvas m. n. juhrūḍuṣī f.

Perfect Middle Participle
juhrūḍāna m. n. juhrūḍānā f.

Indeclinable forms

Infinitive
hrūḍitum

Absolutive
hrūṭṭvā

Absolutive
-hrūḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria