Declension table of ?juhrūḍāna

Deva

NeuterSingularDualPlural
Nominativejuhrūḍānam juhrūḍāne juhrūḍānāni
Vocativejuhrūḍāna juhrūḍāne juhrūḍānāni
Accusativejuhrūḍānam juhrūḍāne juhrūḍānāni
Instrumentaljuhrūḍānena juhrūḍānābhyām juhrūḍānaiḥ
Dativejuhrūḍānāya juhrūḍānābhyām juhrūḍānebhyaḥ
Ablativejuhrūḍānāt juhrūḍānābhyām juhrūḍānebhyaḥ
Genitivejuhrūḍānasya juhrūḍānayoḥ juhrūḍānānām
Locativejuhrūḍāne juhrūḍānayoḥ juhrūḍāneṣu

Compound juhrūḍāna -

Adverb -juhrūḍānam -juhrūḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria