Declension table of ?juhrūḍuṣī

Deva

FeminineSingularDualPlural
Nominativejuhrūḍuṣī juhrūḍuṣyau juhrūḍuṣyaḥ
Vocativejuhrūḍuṣi juhrūḍuṣyau juhrūḍuṣyaḥ
Accusativejuhrūḍuṣīm juhrūḍuṣyau juhrūḍuṣīḥ
Instrumentaljuhrūḍuṣyā juhrūḍuṣībhyām juhrūḍuṣībhiḥ
Dativejuhrūḍuṣyai juhrūḍuṣībhyām juhrūḍuṣībhyaḥ
Ablativejuhrūḍuṣyāḥ juhrūḍuṣībhyām juhrūḍuṣībhyaḥ
Genitivejuhrūḍuṣyāḥ juhrūḍuṣyoḥ juhrūḍuṣīṇām
Locativejuhrūḍuṣyām juhrūḍuṣyoḥ juhrūḍuṣīṣu

Compound juhrūḍuṣi - juhrūḍuṣī -

Adverb -juhrūḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria