Declension table of ?hrūḍamāna

Deva

MasculineSingularDualPlural
Nominativehrūḍamānaḥ hrūḍamānau hrūḍamānāḥ
Vocativehrūḍamāna hrūḍamānau hrūḍamānāḥ
Accusativehrūḍamānam hrūḍamānau hrūḍamānān
Instrumentalhrūḍamānena hrūḍamānābhyām hrūḍamānaiḥ hrūḍamānebhiḥ
Dativehrūḍamānāya hrūḍamānābhyām hrūḍamānebhyaḥ
Ablativehrūḍamānāt hrūḍamānābhyām hrūḍamānebhyaḥ
Genitivehrūḍamānasya hrūḍamānayoḥ hrūḍamānānām
Locativehrūḍamāne hrūḍamānayoḥ hrūḍamāneṣu

Compound hrūḍamāna -

Adverb -hrūḍamānam -hrūḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria