Declension table of ?hrūṭṭavat

Deva

MasculineSingularDualPlural
Nominativehrūṭṭavān hrūṭṭavantau hrūṭṭavantaḥ
Vocativehrūṭṭavan hrūṭṭavantau hrūṭṭavantaḥ
Accusativehrūṭṭavantam hrūṭṭavantau hrūṭṭavataḥ
Instrumentalhrūṭṭavatā hrūṭṭavadbhyām hrūṭṭavadbhiḥ
Dativehrūṭṭavate hrūṭṭavadbhyām hrūṭṭavadbhyaḥ
Ablativehrūṭṭavataḥ hrūṭṭavadbhyām hrūṭṭavadbhyaḥ
Genitivehrūṭṭavataḥ hrūṭṭavatoḥ hrūṭṭavatām
Locativehrūṭṭavati hrūṭṭavatoḥ hrūṭṭavatsu

Compound hrūṭṭavat -

Adverb -hrūṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria