Conjugation tables of ?hrauḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthrauḍāmi hrauḍāvaḥ hrauḍāmaḥ
Secondhrauḍasi hrauḍathaḥ hrauḍatha
Thirdhrauḍati hrauḍataḥ hrauḍanti


MiddleSingularDualPlural
Firsthrauḍe hrauḍāvahe hrauḍāmahe
Secondhrauḍase hrauḍethe hrauḍadhve
Thirdhrauḍate hrauḍete hrauḍante


PassiveSingularDualPlural
Firsthrauḍye hrauḍyāvahe hrauḍyāmahe
Secondhrauḍyase hrauḍyethe hrauḍyadhve
Thirdhrauḍyate hrauḍyete hrauḍyante


Imperfect

ActiveSingularDualPlural
Firstahrauḍam ahrauḍāva ahrauḍāma
Secondahrauḍaḥ ahrauḍatam ahrauḍata
Thirdahrauḍat ahrauḍatām ahrauḍan


MiddleSingularDualPlural
Firstahrauḍe ahrauḍāvahi ahrauḍāmahi
Secondahrauḍathāḥ ahrauḍethām ahrauḍadhvam
Thirdahrauḍata ahrauḍetām ahrauḍanta


PassiveSingularDualPlural
Firstahrauḍye ahrauḍyāvahi ahrauḍyāmahi
Secondahrauḍyathāḥ ahrauḍyethām ahrauḍyadhvam
Thirdahrauḍyata ahrauḍyetām ahrauḍyanta


Optative

ActiveSingularDualPlural
Firsthrauḍeyam hrauḍeva hrauḍema
Secondhrauḍeḥ hrauḍetam hrauḍeta
Thirdhrauḍet hrauḍetām hrauḍeyuḥ


MiddleSingularDualPlural
Firsthrauḍeya hrauḍevahi hrauḍemahi
Secondhrauḍethāḥ hrauḍeyāthām hrauḍedhvam
Thirdhrauḍeta hrauḍeyātām hrauḍeran


PassiveSingularDualPlural
Firsthrauḍyeya hrauḍyevahi hrauḍyemahi
Secondhrauḍyethāḥ hrauḍyeyāthām hrauḍyedhvam
Thirdhrauḍyeta hrauḍyeyātām hrauḍyeran


Imperative

ActiveSingularDualPlural
Firsthrauḍāni hrauḍāva hrauḍāma
Secondhrauḍa hrauḍatam hrauḍata
Thirdhrauḍatu hrauḍatām hrauḍantu


MiddleSingularDualPlural
Firsthrauḍai hrauḍāvahai hrauḍāmahai
Secondhrauḍasva hrauḍethām hrauḍadhvam
Thirdhrauḍatām hrauḍetām hrauḍantām


PassiveSingularDualPlural
Firsthrauḍyai hrauḍyāvahai hrauḍyāmahai
Secondhrauḍyasva hrauḍyethām hrauḍyadhvam
Thirdhrauḍyatām hrauḍyetām hrauḍyantām


Future

ActiveSingularDualPlural
Firsthrauḍiṣyāmi hrauḍiṣyāvaḥ hrauḍiṣyāmaḥ
Secondhrauḍiṣyasi hrauḍiṣyathaḥ hrauḍiṣyatha
Thirdhrauḍiṣyati hrauḍiṣyataḥ hrauḍiṣyanti


MiddleSingularDualPlural
Firsthrauḍiṣye hrauḍiṣyāvahe hrauḍiṣyāmahe
Secondhrauḍiṣyase hrauḍiṣyethe hrauḍiṣyadhve
Thirdhrauḍiṣyate hrauḍiṣyete hrauḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthrauḍitāsmi hrauḍitāsvaḥ hrauḍitāsmaḥ
Secondhrauḍitāsi hrauḍitāsthaḥ hrauḍitāstha
Thirdhrauḍitā hrauḍitārau hrauḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahrauḍa jahrauḍiva jahrauḍima
Secondjahrauḍitha jahrauḍathuḥ jahrauḍa
Thirdjahrauḍa jahrauḍatuḥ jahrauḍuḥ


MiddleSingularDualPlural
Firstjahrauḍe jahrauḍivahe jahrauḍimahe
Secondjahrauḍiṣe jahrauḍāthe jahrauḍidhve
Thirdjahrauḍe jahrauḍāte jahrauḍire


Benedictive

ActiveSingularDualPlural
Firsthrauḍyāsam hrauḍyāsva hrauḍyāsma
Secondhrauḍyāḥ hrauḍyāstam hrauḍyāsta
Thirdhrauḍyāt hrauḍyāstām hrauḍyāsuḥ

Participles

Past Passive Participle
hrauṭṭa m. n. hrauṭṭā f.

Past Active Participle
hrauṭṭavat m. n. hrauṭṭavatī f.

Present Active Participle
hrauḍat m. n. hrauḍantī f.

Present Middle Participle
hrauḍamāna m. n. hrauḍamānā f.

Present Passive Participle
hrauḍyamāna m. n. hrauḍyamānā f.

Future Active Participle
hrauḍiṣyat m. n. hrauḍiṣyantī f.

Future Middle Participle
hrauḍiṣyamāṇa m. n. hrauḍiṣyamāṇā f.

Future Passive Participle
hrauḍitavya m. n. hrauḍitavyā f.

Future Passive Participle
hrauḍya m. n. hrauḍyā f.

Future Passive Participle
hrauḍanīya m. n. hrauḍanīyā f.

Perfect Active Participle
jahrauḍvas m. n. jahrauḍuṣī f.

Perfect Middle Participle
jahrauḍāna m. n. jahrauḍānā f.

Indeclinable forms

Infinitive
hrauḍitum

Absolutive
hrauṭṭvā

Absolutive
-hrauḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria