Declension table of ?hrauḍitavya

Deva

MasculineSingularDualPlural
Nominativehrauḍitavyaḥ hrauḍitavyau hrauḍitavyāḥ
Vocativehrauḍitavya hrauḍitavyau hrauḍitavyāḥ
Accusativehrauḍitavyam hrauḍitavyau hrauḍitavyān
Instrumentalhrauḍitavyena hrauḍitavyābhyām hrauḍitavyaiḥ hrauḍitavyebhiḥ
Dativehrauḍitavyāya hrauḍitavyābhyām hrauḍitavyebhyaḥ
Ablativehrauḍitavyāt hrauḍitavyābhyām hrauḍitavyebhyaḥ
Genitivehrauḍitavyasya hrauḍitavyayoḥ hrauḍitavyānām
Locativehrauḍitavye hrauḍitavyayoḥ hrauḍitavyeṣu

Compound hrauḍitavya -

Adverb -hrauḍitavyam -hrauḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria