Declension table of ?hrauḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativehrauḍiṣyantī hrauḍiṣyantyau hrauḍiṣyantyaḥ
Vocativehrauḍiṣyanti hrauḍiṣyantyau hrauḍiṣyantyaḥ
Accusativehrauḍiṣyantīm hrauḍiṣyantyau hrauḍiṣyantīḥ
Instrumentalhrauḍiṣyantyā hrauḍiṣyantībhyām hrauḍiṣyantībhiḥ
Dativehrauḍiṣyantyai hrauḍiṣyantībhyām hrauḍiṣyantībhyaḥ
Ablativehrauḍiṣyantyāḥ hrauḍiṣyantībhyām hrauḍiṣyantībhyaḥ
Genitivehrauḍiṣyantyāḥ hrauḍiṣyantyoḥ hrauḍiṣyantīnām
Locativehrauḍiṣyantyām hrauḍiṣyantyoḥ hrauḍiṣyantīṣu

Compound hrauḍiṣyanti - hrauḍiṣyantī -

Adverb -hrauḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria