Declension table of ?jahrauḍuṣī

Deva

FeminineSingularDualPlural
Nominativejahrauḍuṣī jahrauḍuṣyau jahrauḍuṣyaḥ
Vocativejahrauḍuṣi jahrauḍuṣyau jahrauḍuṣyaḥ
Accusativejahrauḍuṣīm jahrauḍuṣyau jahrauḍuṣīḥ
Instrumentaljahrauḍuṣyā jahrauḍuṣībhyām jahrauḍuṣībhiḥ
Dativejahrauḍuṣyai jahrauḍuṣībhyām jahrauḍuṣībhyaḥ
Ablativejahrauḍuṣyāḥ jahrauḍuṣībhyām jahrauḍuṣībhyaḥ
Genitivejahrauḍuṣyāḥ jahrauḍuṣyoḥ jahrauḍuṣīṇām
Locativejahrauḍuṣyām jahrauḍuṣyoḥ jahrauḍuṣīṣu

Compound jahrauḍuṣi - jahrauḍuṣī -

Adverb -jahrauḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria