तिङन्तावली ?ह्रौड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रौडति ह्रौडतः ह्रौडन्ति
मध्यमह्रौडसि ह्रौडथः ह्रौडथ
उत्तमह्रौडामि ह्रौडावः ह्रौडामः


आत्मनेपदेएकद्विबहु
प्रथमह्रौडते ह्रौडेते ह्रौडन्ते
मध्यमह्रौडसे ह्रौडेथे ह्रौडध्वे
उत्तमह्रौडे ह्रौडावहे ह्रौडामहे


कर्मणिएकद्विबहु
प्रथमह्रौड्यते ह्रौड्येते ह्रौड्यन्ते
मध्यमह्रौड्यसे ह्रौड्येथे ह्रौड्यध्वे
उत्तमह्रौड्ये ह्रौड्यावहे ह्रौड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रौडत् अह्रौडताम् अह्रौडन्
मध्यमअह्रौडः अह्रौडतम् अह्रौडत
उत्तमअह्रौडम् अह्रौडाव अह्रौडाम


आत्मनेपदेएकद्विबहु
प्रथमअह्रौडत अह्रौडेताम् अह्रौडन्त
मध्यमअह्रौडथाः अह्रौडेथाम् अह्रौडध्वम्
उत्तमअह्रौडे अह्रौडावहि अह्रौडामहि


कर्मणिएकद्विबहु
प्रथमअह्रौड्यत अह्रौड्येताम् अह्रौड्यन्त
मध्यमअह्रौड्यथाः अह्रौड्येथाम् अह्रौड्यध्वम्
उत्तमअह्रौड्ये अह्रौड्यावहि अह्रौड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रौडेत् ह्रौडेताम् ह्रौडेयुः
मध्यमह्रौडेः ह्रौडेतम् ह्रौडेत
उत्तमह्रौडेयम् ह्रौडेव ह्रौडेम


आत्मनेपदेएकद्विबहु
प्रथमह्रौडेत ह्रौडेयाताम् ह्रौडेरन्
मध्यमह्रौडेथाः ह्रौडेयाथाम् ह्रौडेध्वम्
उत्तमह्रौडेय ह्रौडेवहि ह्रौडेमहि


कर्मणिएकद्विबहु
प्रथमह्रौड्येत ह्रौड्येयाताम् ह्रौड्येरन्
मध्यमह्रौड्येथाः ह्रौड्येयाथाम् ह्रौड्येध्वम्
उत्तमह्रौड्येय ह्रौड्येवहि ह्रौड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रौडतु ह्रौडताम् ह्रौडन्तु
मध्यमह्रौड ह्रौडतम् ह्रौडत
उत्तमह्रौडानि ह्रौडाव ह्रौडाम


आत्मनेपदेएकद्विबहु
प्रथमह्रौडताम् ह्रौडेताम् ह्रौडन्ताम्
मध्यमह्रौडस्व ह्रौडेथाम् ह्रौडध्वम्
उत्तमह्रौडै ह्रौडावहै ह्रौडामहै


कर्मणिएकद्विबहु
प्रथमह्रौड्यताम् ह्रौड्येताम् ह्रौड्यन्ताम्
मध्यमह्रौड्यस्व ह्रौड्येथाम् ह्रौड्यध्वम्
उत्तमह्रौड्यै ह्रौड्यावहै ह्रौड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रौडिष्यति ह्रौडिष्यतः ह्रौडिष्यन्ति
मध्यमह्रौडिष्यसि ह्रौडिष्यथः ह्रौडिष्यथ
उत्तमह्रौडिष्यामि ह्रौडिष्यावः ह्रौडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्रौडिष्यते ह्रौडिष्येते ह्रौडिष्यन्ते
मध्यमह्रौडिष्यसे ह्रौडिष्येथे ह्रौडिष्यध्वे
उत्तमह्रौडिष्ये ह्रौडिष्यावहे ह्रौडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रौडिता ह्रौडितारौ ह्रौडितारः
मध्यमह्रौडितासि ह्रौडितास्थः ह्रौडितास्थ
उत्तमह्रौडितास्मि ह्रौडितास्वः ह्रौडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्रौड जह्रौडतुः जह्रौडुः
मध्यमजह्रौडिथ जह्रौडथुः जह्रौड
उत्तमजह्रौड जह्रौडिव जह्रौडिम


आत्मनेपदेएकद्विबहु
प्रथमजह्रौडे जह्रौडाते जह्रौडिरे
मध्यमजह्रौडिषे जह्रौडाथे जह्रौडिध्वे
उत्तमजह्रौडे जह्रौडिवहे जह्रौडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रौड्यात् ह्रौड्यास्ताम् ह्रौड्यासुः
मध्यमह्रौड्याः ह्रौड्यास्तम् ह्रौड्यास्त
उत्तमह्रौड्यासम् ह्रौड्यास्व ह्रौड्यास्म

कृदन्त

क्त
ह्रौट्ट m. n. ह्रौट्टा f.

क्तवतु
ह्रौट्टवत् m. n. ह्रौट्टवती f.

शतृ
ह्रौडत् m. n. ह्रौडन्ती f.

शानच्
ह्रौडमान m. n. ह्रौडमाना f.

शानच् कर्मणि
ह्रौड्यमान m. n. ह्रौड्यमाना f.

लुडादेश पर
ह्रौडिष्यत् m. n. ह्रौडिष्यन्ती f.

लुडादेश आत्म
ह्रौडिष्यमाण m. n. ह्रौडिष्यमाणा f.

तव्य
ह्रौडितव्य m. n. ह्रौडितव्या f.

यत्
ह्रौड्य m. n. ह्रौड्या f.

अनीयर्
ह्रौडनीय m. n. ह्रौडनीया f.

लिडादेश पर
जह्रौड्वस् m. n. जह्रौडुषी f.

लिडादेश आत्म
जह्रौडान m. n. जह्रौडाना f.

अव्यय

तुमुन्
ह्रौडितुम्

क्त्वा
ह्रौट्ट्वा

ल्यप्
॰ह्रौड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria