Conjugation tables of ?hṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthṛṇāmi hṛṇīvaḥ hṛṇīmaḥ
Secondhṛṇāsi hṛṇīthaḥ hṛṇītha
Thirdhṛṇāti hṛṇītaḥ hṛṇanti


MiddleSingularDualPlural
Firsthṛṇe hṛṇīvahe hṛṇīmahe
Secondhṛṇīṣe hṛṇāthe hṛṇīdhve
Thirdhṛṇīte hṛṇāte hṛṇate


PassiveSingularDualPlural
Firsthīrye hīryāvahe hīryāmahe
Secondhīryase hīryethe hīryadhve
Thirdhīryate hīryete hīryante


Imperfect

ActiveSingularDualPlural
Firstahṛṇām ahṛṇīva ahṛṇīma
Secondahṛṇāḥ ahṛṇītam ahṛṇīta
Thirdahṛṇāt ahṛṇītām ahṛṇan


MiddleSingularDualPlural
Firstahṛṇi ahṛṇīvahi ahṛṇīmahi
Secondahṛṇīthāḥ ahṛṇāthām ahṛṇīdhvam
Thirdahṛṇīta ahṛṇātām ahṛṇata


PassiveSingularDualPlural
Firstahīrye ahīryāvahi ahīryāmahi
Secondahīryathāḥ ahīryethām ahīryadhvam
Thirdahīryata ahīryetām ahīryanta


Optative

ActiveSingularDualPlural
Firsthṛṇīyām hṛṇīyāva hṛṇīyāma
Secondhṛṇīyāḥ hṛṇīyātam hṛṇīyāta
Thirdhṛṇīyāt hṛṇīyātām hṛṇīyuḥ


MiddleSingularDualPlural
Firsthṛṇīya hṛṇīvahi hṛṇīmahi
Secondhṛṇīthāḥ hṛṇīyāthām hṛṇīdhvam
Thirdhṛṇīta hṛṇīyātām hṛṇīran


PassiveSingularDualPlural
Firsthīryeya hīryevahi hīryemahi
Secondhīryethāḥ hīryeyāthām hīryedhvam
Thirdhīryeta hīryeyātām hīryeran


Imperative

ActiveSingularDualPlural
Firsthṛṇāni hṛṇāva hṛṇāma
Secondhṛṇīhi hṛṇītam hṛṇīta
Thirdhṛṇātu hṛṇītām hṛṇantu


MiddleSingularDualPlural
Firsthṛṇai hṛṇāvahai hṛṇāmahai
Secondhṛṇīṣva hṛṇāthām hṛṇīdhvam
Thirdhṛṇītām hṛṇātām hṛṇatām


PassiveSingularDualPlural
Firsthīryai hīryāvahai hīryāmahai
Secondhīryasva hīryethām hīryadhvam
Thirdhīryatām hīryetām hīryantām


Future

ActiveSingularDualPlural
Firstharīṣyāmi hariṣyāmi harīṣyāvaḥ hariṣyāvaḥ harīṣyāmaḥ hariṣyāmaḥ
Secondharīṣyasi hariṣyasi harīṣyathaḥ hariṣyathaḥ harīṣyatha hariṣyatha
Thirdharīṣyati hariṣyati harīṣyataḥ hariṣyataḥ harīṣyanti hariṣyanti


MiddleSingularDualPlural
Firstharīṣye hariṣye harīṣyāvahe hariṣyāvahe harīṣyāmahe hariṣyāmahe
Secondharīṣyase hariṣyase harīṣyethe hariṣyethe harīṣyadhve hariṣyadhve
Thirdharīṣyate hariṣyate harīṣyete hariṣyete harīṣyante hariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstharītāsmi haritāsmi harītāsvaḥ haritāsvaḥ harītāsmaḥ haritāsmaḥ
Secondharītāsi haritāsi harītāsthaḥ haritāsthaḥ harītāstha haritāstha
Thirdharītā haritā harītārau haritārau harītāraḥ haritāraḥ


Perfect

ActiveSingularDualPlural
Firstjahāra jahara jahariva jaharima
Secondjaharitha jaharathuḥ jahara
Thirdjahāra jaharatuḥ jaharuḥ


MiddleSingularDualPlural
Firstjahare jaharivahe jaharimahe
Secondjahariṣe jaharāthe jaharidhve
Thirdjahare jaharāte jaharire


Benedictive

ActiveSingularDualPlural
Firsthīryāsam hīryāsva hīryāsma
Secondhīryāḥ hīryāstam hīryāsta
Thirdhīryāt hīryāstām hīryāsuḥ

Participles

Past Passive Participle
hīrta m. n. hīrtā f.

Past Active Participle
hīrtavat m. n. hīrtavatī f.

Present Active Participle
hṛṇat m. n. hṛṇatī f.

Present Middle Participle
hṛṇāna m. n. hṛṇānā f.

Present Passive Participle
hīryamāṇa m. n. hīryamāṇā f.

Future Active Participle
hariṣyat m. n. hariṣyantī f.

Future Active Participle
harīṣyat m. n. harīṣyantī f.

Future Middle Participle
harīṣyamāṇa m. n. harīṣyamāṇā f.

Future Middle Participle
hariṣyamāṇa m. n. hariṣyamāṇā f.

Future Passive Participle
haritavya m. n. haritavyā f.

Future Passive Participle
harītavya m. n. harītavyā f.

Future Passive Participle
hārya m. n. hāryā f.

Future Passive Participle
haraṇīya m. n. haraṇīyā f.

Perfect Active Participle
jaharvas m. n. jaharuṣī f.

Perfect Middle Participle
jaharāṇa m. n. jaharāṇā f.

Indeclinable forms

Infinitive
harītum

Infinitive
haritum

Absolutive
hīrtvā

Absolutive
-hīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria