Declension table of ?hīrta

Deva

NeuterSingularDualPlural
Nominativehīrtam hīrte hīrtāni
Vocativehīrta hīrte hīrtāni
Accusativehīrtam hīrte hīrtāni
Instrumentalhīrtena hīrtābhyām hīrtaiḥ
Dativehīrtāya hīrtābhyām hīrtebhyaḥ
Ablativehīrtāt hīrtābhyām hīrtebhyaḥ
Genitivehīrtasya hīrtayoḥ hīrtānām
Locativehīrte hīrtayoḥ hīrteṣu

Compound hīrta -

Adverb -hīrtam -hīrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria