Declension table of ?hīryamāṇā

Deva

FeminineSingularDualPlural
Nominativehīryamāṇā hīryamāṇe hīryamāṇāḥ
Vocativehīryamāṇe hīryamāṇe hīryamāṇāḥ
Accusativehīryamāṇām hīryamāṇe hīryamāṇāḥ
Instrumentalhīryamāṇayā hīryamāṇābhyām hīryamāṇābhiḥ
Dativehīryamāṇāyai hīryamāṇābhyām hīryamāṇābhyaḥ
Ablativehīryamāṇāyāḥ hīryamāṇābhyām hīryamāṇābhyaḥ
Genitivehīryamāṇāyāḥ hīryamāṇayoḥ hīryamāṇānām
Locativehīryamāṇāyām hīryamāṇayoḥ hīryamāṇāsu

Adverb -hīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria