Declension table of ?harīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeharīṣyamāṇaḥ harīṣyamāṇau harīṣyamāṇāḥ
Vocativeharīṣyamāṇa harīṣyamāṇau harīṣyamāṇāḥ
Accusativeharīṣyamāṇam harīṣyamāṇau harīṣyamāṇān
Instrumentalharīṣyamāṇena harīṣyamāṇābhyām harīṣyamāṇaiḥ harīṣyamāṇebhiḥ
Dativeharīṣyamāṇāya harīṣyamāṇābhyām harīṣyamāṇebhyaḥ
Ablativeharīṣyamāṇāt harīṣyamāṇābhyām harīṣyamāṇebhyaḥ
Genitiveharīṣyamāṇasya harīṣyamāṇayoḥ harīṣyamāṇānām
Locativeharīṣyamāṇe harīṣyamāṇayoḥ harīṣyamāṇeṣu

Compound harīṣyamāṇa -

Adverb -harīṣyamāṇam -harīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria