Declension table of ?harīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeharīṣyamāṇam harīṣyamāṇe harīṣyamāṇāni
Vocativeharīṣyamāṇa harīṣyamāṇe harīṣyamāṇāni
Accusativeharīṣyamāṇam harīṣyamāṇe harīṣyamāṇāni
Instrumentalharīṣyamāṇena harīṣyamāṇābhyām harīṣyamāṇaiḥ
Dativeharīṣyamāṇāya harīṣyamāṇābhyām harīṣyamāṇebhyaḥ
Ablativeharīṣyamāṇāt harīṣyamāṇābhyām harīṣyamāṇebhyaḥ
Genitiveharīṣyamāṇasya harīṣyamāṇayoḥ harīṣyamāṇānām
Locativeharīṣyamāṇe harīṣyamāṇayoḥ harīṣyamāṇeṣu

Compound harīṣyamāṇa -

Adverb -harīṣyamāṇam -harīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria