Conjugation tables of
dhū_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhunāmi
dhunīvaḥ
dhunīmaḥ
Second
dhunāsi
dhunīthaḥ
dhunītha
Third
dhunāti
dhunītaḥ
dhunanti
Middle
Singular
Dual
Plural
First
dhune
dhunīvahe
dhunīmahe
Second
dhunīṣe
dhunāthe
dhunīdhve
Third
dhunīte
dhunāte
dhunate
Passive
Singular
Dual
Plural
First
dhūye
dhūyāvahe
dhūyāmahe
Second
dhūyase
dhūyethe
dhūyadhve
Third
dhūyate
dhūyete
dhūyante
Imperfect
Active
Singular
Dual
Plural
First
adhunām
adhunīva
adhunīma
Second
adhunāḥ
adhunītam
adhunīta
Third
adhunāt
adhunītām
adhunan
Middle
Singular
Dual
Plural
First
adhuni
adhunīvahi
adhunīmahi
Second
adhunīthāḥ
adhunāthām
adhunīdhvam
Third
adhunīta
adhunātām
adhunata
Passive
Singular
Dual
Plural
First
adhūye
adhūyāvahi
adhūyāmahi
Second
adhūyathāḥ
adhūyethām
adhūyadhvam
Third
adhūyata
adhūyetām
adhūyanta
Optative
Active
Singular
Dual
Plural
First
dhunīyām
dhunīyāva
dhunīyāma
Second
dhunīyāḥ
dhunīyātam
dhunīyāta
Third
dhunīyāt
dhunīyātām
dhunīyuḥ
Middle
Singular
Dual
Plural
First
dhunīya
dhunīvahi
dhunīmahi
Second
dhunīthāḥ
dhunīyāthām
dhunīdhvam
Third
dhunīta
dhunīyātām
dhunīran
Passive
Singular
Dual
Plural
First
dhūyeya
dhūyevahi
dhūyemahi
Second
dhūyethāḥ
dhūyeyāthām
dhūyedhvam
Third
dhūyeta
dhūyeyātām
dhūyeran
Imperative
Active
Singular
Dual
Plural
First
dhunāni
dhunāva
dhunāma
Second
dhunīhi
dhunītam
dhunīta
Third
dhunātu
dhunītām
dhunantu
Middle
Singular
Dual
Plural
First
dhunai
dhunāvahai
dhunāmahai
Second
dhunīṣva
dhunāthām
dhunīdhvam
Third
dhunītām
dhunātām
dhunatām
Passive
Singular
Dual
Plural
First
dhūyai
dhūyāvahai
dhūyāmahai
Second
dhūyasva
dhūyethām
dhūyadhvam
Third
dhūyatām
dhūyetām
dhūyantām
Future
Active
Singular
Dual
Plural
First
dhaviṣyāmi
dhaviṣyāvaḥ
dhaviṣyāmaḥ
Second
dhaviṣyasi
dhaviṣyathaḥ
dhaviṣyatha
Third
dhaviṣyati
dhaviṣyataḥ
dhaviṣyanti
Middle
Singular
Dual
Plural
First
dhaviṣye
dhaviṣyāvahe
dhaviṣyāmahe
Second
dhaviṣyase
dhaviṣyethe
dhaviṣyadhve
Third
dhaviṣyate
dhaviṣyete
dhaviṣyante
Future2
Active
Singular
Dual
Plural
First
dhavitāsmi
dhavitāsvaḥ
dhavitāsmaḥ
Second
dhavitāsi
dhavitāsthaḥ
dhavitāstha
Third
dhavitā
dhavitārau
dhavitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dudhāva
dudhava
dudhuva
dudhaviva
dudhuma
dudhavima
Second
dudhotha
dudhavitha
dudhuvathuḥ
dudhuva
Third
dudhāva
dudhuvatuḥ
dudhuvuḥ
Middle
Singular
Dual
Plural
First
dudhuve
dudhuvivahe
dudhuvahe
dudhuvimahe
dudhumahe
Second
dudhuṣe
dudhuviṣe
dudhuvāthe
dudhuvidhve
dudhudhve
Third
dudhuve
dudhuvāte
dudhuvire
Benedictive
Active
Singular
Dual
Plural
First
dhūyāsam
dhūyāsva
dhūyāsma
Second
dhūyāḥ
dhūyāstam
dhūyāsta
Third
dhūyāt
dhūyāstām
dhūyāsuḥ
Participles
Past Passive Participle
dhūta
m.
n.
dhūtā
f.
Past Passive Participle
dhuta
m.
n.
dhutā
f.
Past Active Participle
dhutavat
m.
n.
dhutavatī
f.
Past Active Participle
dhūtavat
m.
n.
dhūtavatī
f.
Present Active Participle
dhunat
m.
n.
dhunatī
f.
Present Middle Participle
dhunāna
m.
n.
dhunānā
f.
Present Passive Participle
dhūyamāna
m.
n.
dhūyamānā
f.
Future Active Participle
dhaviṣyat
m.
n.
dhaviṣyantī
f.
Future Middle Participle
dhaviṣyamāṇa
m.
n.
dhaviṣyamāṇā
f.
Future Passive Participle
dhavitavya
m.
n.
dhavitavyā
f.
Future Passive Participle
dhavya
m.
n.
dhavyā
f.
Future Passive Participle
dhavanīya
m.
n.
dhavanīyā
f.
Perfect Active Participle
dudhūvas
m.
n.
dudhūṣī
f.
Perfect Middle Participle
dudhvāna
m.
n.
dudhvānā
f.
Indeclinable forms
Infinitive
dhavitum
Absolutive
dhūtvā
Absolutive
dhutvā
Absolutive
-dhūya
Absolutive
-dhuya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025