Declension table of ?dhunat

Deva

NeuterSingularDualPlural
Nominativedhunat dhunantī dhunatī dhunanti
Vocativedhunat dhunantī dhunatī dhunanti
Accusativedhunat dhunantī dhunatī dhunanti
Instrumentaldhunatā dhunadbhyām dhunadbhiḥ
Dativedhunate dhunadbhyām dhunadbhyaḥ
Ablativedhunataḥ dhunadbhyām dhunadbhyaḥ
Genitivedhunataḥ dhunatoḥ dhunatām
Locativedhunati dhunatoḥ dhunatsu

Adverb -dhunatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria