Declension table of ?dhunatī

Deva

FeminineSingularDualPlural
Nominativedhunatī dhunatyau dhunatyaḥ
Vocativedhunati dhunatyau dhunatyaḥ
Accusativedhunatīm dhunatyau dhunatīḥ
Instrumentaldhunatyā dhunatībhyām dhunatībhiḥ
Dativedhunatyai dhunatībhyām dhunatībhyaḥ
Ablativedhunatyāḥ dhunatībhyām dhunatībhyaḥ
Genitivedhunatyāḥ dhunatyoḥ dhunatīnām
Locativedhunatyām dhunatyoḥ dhunatīṣu

Compound dhunati - dhunatī -

Adverb -dhunati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria