Conjugation tables of dṛbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdarbhayāmi darbhayāvaḥ darbhayāmaḥ
Seconddarbhayasi darbhayathaḥ darbhayatha
Thirddarbhayati darbhayataḥ darbhayanti


PassiveSingularDualPlural
Firstdarbhye darbhyāvahe darbhyāmahe
Seconddarbhyase darbhyethe darbhyadhve
Thirddarbhyate darbhyete darbhyante


Imperfect

ActiveSingularDualPlural
Firstadarbhayam adarbhayāva adarbhayāma
Secondadarbhayaḥ adarbhayatam adarbhayata
Thirdadarbhayat adarbhayatām adarbhayan


PassiveSingularDualPlural
Firstadarbhye adarbhyāvahi adarbhyāmahi
Secondadarbhyathāḥ adarbhyethām adarbhyadhvam
Thirdadarbhyata adarbhyetām adarbhyanta


Optative

ActiveSingularDualPlural
Firstdarbhayeyam darbhayeva darbhayema
Seconddarbhayeḥ darbhayetam darbhayeta
Thirddarbhayet darbhayetām darbhayeyuḥ


PassiveSingularDualPlural
Firstdarbhyeya darbhyevahi darbhyemahi
Seconddarbhyethāḥ darbhyeyāthām darbhyedhvam
Thirddarbhyeta darbhyeyātām darbhyeran


Imperative

ActiveSingularDualPlural
Firstdarbhayāṇi darbhayāva darbhayāma
Seconddarbhaya darbhayatam darbhayata
Thirddarbhayatu darbhayatām darbhayantu


PassiveSingularDualPlural
Firstdarbhyai darbhyāvahai darbhyāmahai
Seconddarbhyasva darbhyethām darbhyadhvam
Thirddarbhyatām darbhyetām darbhyantām


Future

ActiveSingularDualPlural
Firstdarbhayiṣyāmi darbhayiṣyāvaḥ darbhayiṣyāmaḥ
Seconddarbhayiṣyasi darbhayiṣyathaḥ darbhayiṣyatha
Thirddarbhayiṣyati darbhayiṣyataḥ darbhayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdarbhayitāsmi darbhayitāsvaḥ darbhayitāsmaḥ
Seconddarbhayitāsi darbhayitāsthaḥ darbhayitāstha
Thirddarbhayitā darbhayitārau darbhayitāraḥ

Participles

Past Passive Participle
darbhita m. n. darbhitā f.

Past Active Participle
darbhitavat m. n. darbhitavatī f.

Present Active Participle
darbhayat m. n. darbhayantī f.

Present Passive Participle
darbhyamāṇa m. n. darbhyamāṇā f.

Future Active Participle
darbhayiṣyat m. n. darbhayiṣyantī f.

Future Passive Participle
darbhayitavya m. n. darbhayitavyā f.

Future Passive Participle
darbhya m. n. darbhyā f.

Future Passive Participle
darbhaṇīya m. n. darbhaṇīyā f.

Indeclinable forms

Infinitive
darbhayitum

Absolutive
darbhayitvā

Absolutive
-darbhayya

Periphrastic Perfect
darbhayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdarbhayāmi darbhayāvaḥ darbhayāmaḥ
Seconddarbhayasi darbhayathaḥ darbhayatha
Thirddarbhayati darbhayataḥ darbhayanti


MiddleSingularDualPlural
Firstdarbhaye darbhayāvahe darbhayāmahe
Seconddarbhayase darbhayethe darbhayadhve
Thirddarbhayate darbhayete darbhayante


PassiveSingularDualPlural
Firstdarbhye darbhyāvahe darbhyāmahe
Seconddarbhyase darbhyethe darbhyadhve
Thirddarbhyate darbhyete darbhyante


Imperfect

ActiveSingularDualPlural
Firstadarbhayam adarbhayāva adarbhayāma
Secondadarbhayaḥ adarbhayatam adarbhayata
Thirdadarbhayat adarbhayatām adarbhayan


MiddleSingularDualPlural
Firstadarbhaye adarbhayāvahi adarbhayāmahi
Secondadarbhayathāḥ adarbhayethām adarbhayadhvam
Thirdadarbhayata adarbhayetām adarbhayanta


PassiveSingularDualPlural
Firstadarbhye adarbhyāvahi adarbhyāmahi
Secondadarbhyathāḥ adarbhyethām adarbhyadhvam
Thirdadarbhyata adarbhyetām adarbhyanta


Optative

ActiveSingularDualPlural
Firstdarbhayeyam darbhayeva darbhayema
Seconddarbhayeḥ darbhayetam darbhayeta
Thirddarbhayet darbhayetām darbhayeyuḥ


MiddleSingularDualPlural
Firstdarbhayeya darbhayevahi darbhayemahi
Seconddarbhayethāḥ darbhayeyāthām darbhayedhvam
Thirddarbhayeta darbhayeyātām darbhayeran


PassiveSingularDualPlural
Firstdarbhyeya darbhyevahi darbhyemahi
Seconddarbhyethāḥ darbhyeyāthām darbhyedhvam
Thirddarbhyeta darbhyeyātām darbhyeran


Imperative

ActiveSingularDualPlural
Firstdarbhayāṇi darbhayāva darbhayāma
Seconddarbhaya darbhayatam darbhayata
Thirddarbhayatu darbhayatām darbhayantu


MiddleSingularDualPlural
Firstdarbhayai darbhayāvahai darbhayāmahai
Seconddarbhayasva darbhayethām darbhayadhvam
Thirddarbhayatām darbhayetām darbhayantām


PassiveSingularDualPlural
Firstdarbhyai darbhyāvahai darbhyāmahai
Seconddarbhyasva darbhyethām darbhyadhvam
Thirddarbhyatām darbhyetām darbhyantām


Future

ActiveSingularDualPlural
Firstdarbhayiṣyāmi darbhayiṣyāvaḥ darbhayiṣyāmaḥ
Seconddarbhayiṣyasi darbhayiṣyathaḥ darbhayiṣyatha
Thirddarbhayiṣyati darbhayiṣyataḥ darbhayiṣyanti


MiddleSingularDualPlural
Firstdarbhayiṣye darbhayiṣyāvahe darbhayiṣyāmahe
Seconddarbhayiṣyase darbhayiṣyethe darbhayiṣyadhve
Thirddarbhayiṣyate darbhayiṣyete darbhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdarbhayitāsmi darbhayitāsvaḥ darbhayitāsmaḥ
Seconddarbhayitāsi darbhayitāsthaḥ darbhayitāstha
Thirddarbhayitā darbhayitārau darbhayitāraḥ

Participles

Past Passive Participle
darbhita m. n. darbhitā f.

Past Active Participle
darbhitavat m. n. darbhitavatī f.

Present Active Participle
darbhayat m. n. darbhayantī f.

Present Middle Participle
darbhayamāṇa m. n. darbhayamāṇā f.

Present Passive Participle
darbhyamāṇa m. n. darbhyamāṇā f.

Future Active Participle
darbhayiṣyat m. n. darbhayiṣyantī f.

Future Middle Participle
darbhayiṣyamāṇa m. n. darbhayiṣyamāṇā f.

Future Passive Participle
darbhya m. n. darbhyā f.

Future Passive Participle
darbhaṇīya m. n. darbhaṇīyā f.

Future Passive Participle
darbhayitavya m. n. darbhayitavyā f.

Indeclinable forms

Infinitive
darbhayitum

Absolutive
darbhayitvā

Absolutive
-darbhya

Periphrastic Perfect
darbhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria