Declension table of ?darbhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedarbhayiṣyantī darbhayiṣyantyau darbhayiṣyantyaḥ
Vocativedarbhayiṣyanti darbhayiṣyantyau darbhayiṣyantyaḥ
Accusativedarbhayiṣyantīm darbhayiṣyantyau darbhayiṣyantīḥ
Instrumentaldarbhayiṣyantyā darbhayiṣyantībhyām darbhayiṣyantībhiḥ
Dativedarbhayiṣyantyai darbhayiṣyantībhyām darbhayiṣyantībhyaḥ
Ablativedarbhayiṣyantyāḥ darbhayiṣyantībhyām darbhayiṣyantībhyaḥ
Genitivedarbhayiṣyantyāḥ darbhayiṣyantyoḥ darbhayiṣyantīnām
Locativedarbhayiṣyantyām darbhayiṣyantyoḥ darbhayiṣyantīṣu

Compound darbhayiṣyanti - darbhayiṣyantī -

Adverb -darbhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria