Declension table of ?darbhaṇīyā

Deva

FeminineSingularDualPlural
Nominativedarbhaṇīyā darbhaṇīye darbhaṇīyāḥ
Vocativedarbhaṇīye darbhaṇīye darbhaṇīyāḥ
Accusativedarbhaṇīyām darbhaṇīye darbhaṇīyāḥ
Instrumentaldarbhaṇīyayā darbhaṇīyābhyām darbhaṇīyābhiḥ
Dativedarbhaṇīyāyai darbhaṇīyābhyām darbhaṇīyābhyaḥ
Ablativedarbhaṇīyāyāḥ darbhaṇīyābhyām darbhaṇīyābhyaḥ
Genitivedarbhaṇīyāyāḥ darbhaṇīyayoḥ darbhaṇīyānām
Locativedarbhaṇīyāyām darbhaṇīyayoḥ darbhaṇīyāsu

Adverb -darbhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria