Declension table of ?darbhaṇīya

Deva

NeuterSingularDualPlural
Nominativedarbhaṇīyam darbhaṇīye darbhaṇīyāni
Vocativedarbhaṇīya darbhaṇīye darbhaṇīyāni
Accusativedarbhaṇīyam darbhaṇīye darbhaṇīyāni
Instrumentaldarbhaṇīyena darbhaṇīyābhyām darbhaṇīyaiḥ
Dativedarbhaṇīyāya darbhaṇīyābhyām darbhaṇīyebhyaḥ
Ablativedarbhaṇīyāt darbhaṇīyābhyām darbhaṇīyebhyaḥ
Genitivedarbhaṇīyasya darbhaṇīyayoḥ darbhaṇīyānām
Locativedarbhaṇīye darbhaṇīyayoḥ darbhaṇīyeṣu

Compound darbhaṇīya -

Adverb -darbhaṇīyam -darbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria