Declension table of ?darbhayiṣyat

Deva

MasculineSingularDualPlural
Nominativedarbhayiṣyan darbhayiṣyantau darbhayiṣyantaḥ
Vocativedarbhayiṣyan darbhayiṣyantau darbhayiṣyantaḥ
Accusativedarbhayiṣyantam darbhayiṣyantau darbhayiṣyataḥ
Instrumentaldarbhayiṣyatā darbhayiṣyadbhyām darbhayiṣyadbhiḥ
Dativedarbhayiṣyate darbhayiṣyadbhyām darbhayiṣyadbhyaḥ
Ablativedarbhayiṣyataḥ darbhayiṣyadbhyām darbhayiṣyadbhyaḥ
Genitivedarbhayiṣyataḥ darbhayiṣyatoḥ darbhayiṣyatām
Locativedarbhayiṣyati darbhayiṣyatoḥ darbhayiṣyatsu

Compound darbhayiṣyat -

Adverb -darbhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria