Conjugation tables of ?cuṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuṭāmi cuṭāvaḥ cuṭāmaḥ
Secondcuṭasi cuṭathaḥ cuṭatha
Thirdcuṭati cuṭataḥ cuṭanti


MiddleSingularDualPlural
Firstcuṭe cuṭāvahe cuṭāmahe
Secondcuṭase cuṭethe cuṭadhve
Thirdcuṭate cuṭete cuṭante


PassiveSingularDualPlural
Firstcuṭye cuṭyāvahe cuṭyāmahe
Secondcuṭyase cuṭyethe cuṭyadhve
Thirdcuṭyate cuṭyete cuṭyante


Imperfect

ActiveSingularDualPlural
Firstacuṭam acuṭāva acuṭāma
Secondacuṭaḥ acuṭatam acuṭata
Thirdacuṭat acuṭatām acuṭan


MiddleSingularDualPlural
Firstacuṭe acuṭāvahi acuṭāmahi
Secondacuṭathāḥ acuṭethām acuṭadhvam
Thirdacuṭata acuṭetām acuṭanta


PassiveSingularDualPlural
Firstacuṭye acuṭyāvahi acuṭyāmahi
Secondacuṭyathāḥ acuṭyethām acuṭyadhvam
Thirdacuṭyata acuṭyetām acuṭyanta


Optative

ActiveSingularDualPlural
Firstcuṭeyam cuṭeva cuṭema
Secondcuṭeḥ cuṭetam cuṭeta
Thirdcuṭet cuṭetām cuṭeyuḥ


MiddleSingularDualPlural
Firstcuṭeya cuṭevahi cuṭemahi
Secondcuṭethāḥ cuṭeyāthām cuṭedhvam
Thirdcuṭeta cuṭeyātām cuṭeran


PassiveSingularDualPlural
Firstcuṭyeya cuṭyevahi cuṭyemahi
Secondcuṭyethāḥ cuṭyeyāthām cuṭyedhvam
Thirdcuṭyeta cuṭyeyātām cuṭyeran


Imperative

ActiveSingularDualPlural
Firstcuṭāni cuṭāva cuṭāma
Secondcuṭa cuṭatam cuṭata
Thirdcuṭatu cuṭatām cuṭantu


MiddleSingularDualPlural
Firstcuṭai cuṭāvahai cuṭāmahai
Secondcuṭasva cuṭethām cuṭadhvam
Thirdcuṭatām cuṭetām cuṭantām


PassiveSingularDualPlural
Firstcuṭyai cuṭyāvahai cuṭyāmahai
Secondcuṭyasva cuṭyethām cuṭyadhvam
Thirdcuṭyatām cuṭyetām cuṭyantām


Future

ActiveSingularDualPlural
Firstcuṭiṣyāmi cuṭiṣyāvaḥ cuṭiṣyāmaḥ
Secondcuṭiṣyasi cuṭiṣyathaḥ cuṭiṣyatha
Thirdcuṭiṣyati cuṭiṣyataḥ cuṭiṣyanti


MiddleSingularDualPlural
Firstcuṭiṣye cuṭiṣyāvahe cuṭiṣyāmahe
Secondcuṭiṣyase cuṭiṣyethe cuṭiṣyadhve
Thirdcuṭiṣyate cuṭiṣyete cuṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcuṭitāsmi cuṭitāsvaḥ cuṭitāsmaḥ
Secondcuṭitāsi cuṭitāsthaḥ cuṭitāstha
Thirdcuṭitā cuṭitārau cuṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucoṭa cucuṭiva cucuṭima
Secondcucoṭitha cucuṭitha cucuṭathuḥ cucuṭa
Thirdcucoṭa cucuṭatuḥ cucuṭuḥ


MiddleSingularDualPlural
Firstcucuṭe cucuṭivahe cucuṭimahe
Secondcucuṭiṣe cucuṭāthe cucuṭidhve
Thirdcucuṭe cucuṭāte cucuṭire


Benedictive

ActiveSingularDualPlural
Firstcuṭyāsam cuṭyāsva cuṭyāsma
Secondcuṭyāḥ cuṭyāstam cuṭyāsta
Thirdcuṭyāt cuṭyāstām cuṭyāsuḥ

Participles

Past Passive Participle
cuṭṭa m. n. cuṭṭā f.

Past Active Participle
cuṭṭavat m. n. cuṭṭavatī f.

Present Active Participle
cuṭat m. n. cuṭantī f.

Present Middle Participle
cuṭamāna m. n. cuṭamānā f.

Present Passive Participle
cuṭyamāna m. n. cuṭyamānā f.

Future Active Participle
cuṭiṣyat m. n. cuṭiṣyantī f.

Future Middle Participle
cuṭiṣyamāṇa m. n. cuṭiṣyamāṇā f.

Future Passive Participle
cuṭitavya m. n. cuṭitavyā f.

Future Passive Participle
coṭya m. n. coṭyā f.

Future Passive Participle
coṭanīya m. n. coṭanīyā f.

Perfect Active Participle
cucuṭvas m. n. cucuṭuṣī f.

Perfect Middle Participle
cucuṭāna m. n. cucuṭānā f.

Indeclinable forms

Infinitive
cuṭitum

Absolutive
cuṭṭvā

Absolutive
-cuṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria