Declension table of ?cuṭat

Deva

NeuterSingularDualPlural
Nominativecuṭat cuṭantī cuṭatī cuṭanti
Vocativecuṭat cuṭantī cuṭatī cuṭanti
Accusativecuṭat cuṭantī cuṭatī cuṭanti
Instrumentalcuṭatā cuṭadbhyām cuṭadbhiḥ
Dativecuṭate cuṭadbhyām cuṭadbhyaḥ
Ablativecuṭataḥ cuṭadbhyām cuṭadbhyaḥ
Genitivecuṭataḥ cuṭatoḥ cuṭatām
Locativecuṭati cuṭatoḥ cuṭatsu

Adverb -cuṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria