Declension table of ?cuṭat

Deva

MasculineSingularDualPlural
Nominativecuṭan cuṭantau cuṭantaḥ
Vocativecuṭan cuṭantau cuṭantaḥ
Accusativecuṭantam cuṭantau cuṭataḥ
Instrumentalcuṭatā cuṭadbhyām cuṭadbhiḥ
Dativecuṭate cuṭadbhyām cuṭadbhyaḥ
Ablativecuṭataḥ cuṭadbhyām cuṭadbhyaḥ
Genitivecuṭataḥ cuṭatoḥ cuṭatām
Locativecuṭati cuṭatoḥ cuṭatsu

Compound cuṭat -

Adverb -cuṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria