Declension table of ?cucuṭvas

Deva

MasculineSingularDualPlural
Nominativecucuṭvān cucuṭvāṃsau cucuṭvāṃsaḥ
Vocativecucuṭvan cucuṭvāṃsau cucuṭvāṃsaḥ
Accusativecucuṭvāṃsam cucuṭvāṃsau cucuṭuṣaḥ
Instrumentalcucuṭuṣā cucuṭvadbhyām cucuṭvadbhiḥ
Dativecucuṭuṣe cucuṭvadbhyām cucuṭvadbhyaḥ
Ablativecucuṭuṣaḥ cucuṭvadbhyām cucuṭvadbhyaḥ
Genitivecucuṭuṣaḥ cucuṭuṣoḥ cucuṭuṣām
Locativecucuṭuṣi cucuṭuṣoḥ cucuṭvatsu

Compound cucuṭvat -

Adverb -cucuṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria