Declension table of ?cucuṭāna

Deva

MasculineSingularDualPlural
Nominativecucuṭānaḥ cucuṭānau cucuṭānāḥ
Vocativecucuṭāna cucuṭānau cucuṭānāḥ
Accusativecucuṭānam cucuṭānau cucuṭānān
Instrumentalcucuṭānena cucuṭānābhyām cucuṭānaiḥ cucuṭānebhiḥ
Dativecucuṭānāya cucuṭānābhyām cucuṭānebhyaḥ
Ablativecucuṭānāt cucuṭānābhyām cucuṭānebhyaḥ
Genitivecucuṭānasya cucuṭānayoḥ cucuṭānānām
Locativecucuṭāne cucuṭānayoḥ cucuṭāneṣu

Compound cucuṭāna -

Adverb -cucuṭānam -cucuṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria