Conjugation tables of ?bhrī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhrīṇāmi bhrīṇīvaḥ bhrīṇīmaḥ
Secondbhrīṇāsi bhrīṇīthaḥ bhrīṇītha
Thirdbhrīṇāti bhrīṇītaḥ bhrīṇanti


MiddleSingularDualPlural
Firstbhrīṇe bhrīṇīvahe bhrīṇīmahe
Secondbhrīṇīṣe bhrīṇāthe bhrīṇīdhve
Thirdbhrīṇīte bhrīṇāte bhrīṇate


PassiveSingularDualPlural
Firstbhrīye bhrīyāvahe bhrīyāmahe
Secondbhrīyase bhrīyethe bhrīyadhve
Thirdbhrīyate bhrīyete bhrīyante


Imperfect

ActiveSingularDualPlural
Firstabhrīṇām abhrīṇīva abhrīṇīma
Secondabhrīṇāḥ abhrīṇītam abhrīṇīta
Thirdabhrīṇāt abhrīṇītām abhrīṇan


MiddleSingularDualPlural
Firstabhrīṇi abhrīṇīvahi abhrīṇīmahi
Secondabhrīṇīthāḥ abhrīṇāthām abhrīṇīdhvam
Thirdabhrīṇīta abhrīṇātām abhrīṇata


PassiveSingularDualPlural
Firstabhrīye abhrīyāvahi abhrīyāmahi
Secondabhrīyathāḥ abhrīyethām abhrīyadhvam
Thirdabhrīyata abhrīyetām abhrīyanta


Optative

ActiveSingularDualPlural
Firstbhrīṇīyām bhrīṇīyāva bhrīṇīyāma
Secondbhrīṇīyāḥ bhrīṇīyātam bhrīṇīyāta
Thirdbhrīṇīyāt bhrīṇīyātām bhrīṇīyuḥ


MiddleSingularDualPlural
Firstbhrīṇīya bhrīṇīvahi bhrīṇīmahi
Secondbhrīṇīthāḥ bhrīṇīyāthām bhrīṇīdhvam
Thirdbhrīṇīta bhrīṇīyātām bhrīṇīran


PassiveSingularDualPlural
Firstbhrīyeya bhrīyevahi bhrīyemahi
Secondbhrīyethāḥ bhrīyeyāthām bhrīyedhvam
Thirdbhrīyeta bhrīyeyātām bhrīyeran


Imperative

ActiveSingularDualPlural
Firstbhrīṇāni bhrīṇāva bhrīṇāma
Secondbhrīṇīhi bhrīṇītam bhrīṇīta
Thirdbhrīṇātu bhrīṇītām bhrīṇantu


MiddleSingularDualPlural
Firstbhrīṇai bhrīṇāvahai bhrīṇāmahai
Secondbhrīṇīṣva bhrīṇāthām bhrīṇīdhvam
Thirdbhrīṇītām bhrīṇātām bhrīṇatām


PassiveSingularDualPlural
Firstbhrīyai bhrīyāvahai bhrīyāmahai
Secondbhrīyasva bhrīyethām bhrīyadhvam
Thirdbhrīyatām bhrīyetām bhrīyantām


Future

ActiveSingularDualPlural
Firstbhreṣyāmi bhreṣyāvaḥ bhreṣyāmaḥ
Secondbhreṣyasi bhreṣyathaḥ bhreṣyatha
Thirdbhreṣyati bhreṣyataḥ bhreṣyanti


MiddleSingularDualPlural
Firstbhreṣye bhreṣyāvahe bhreṣyāmahe
Secondbhreṣyase bhreṣyethe bhreṣyadhve
Thirdbhreṣyate bhreṣyete bhreṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhretāsmi bhretāsvaḥ bhretāsmaḥ
Secondbhretāsi bhretāsthaḥ bhretāstha
Thirdbhretā bhretārau bhretāraḥ


Perfect

ActiveSingularDualPlural
Firstbibhrāya bibhraya bibhriyiva bibhrayiva bibhriyima bibhrayima
Secondbibhretha bibhrayitha bibhriyathuḥ bibhriya
Thirdbibhrāya bibhriyatuḥ bibhriyuḥ


MiddleSingularDualPlural
Firstbibhriye bibhriyivahe bibhriyimahe
Secondbibhriyiṣe bibhriyāthe bibhriyidhve
Thirdbibhriye bibhriyāte bibhriyire


Benedictive

ActiveSingularDualPlural
Firstbhrīyāsam bhrīyāsva bhrīyāsma
Secondbhrīyāḥ bhrīyāstam bhrīyāsta
Thirdbhrīyāt bhrīyāstām bhrīyāsuḥ

Participles

Past Passive Participle
bhrīta m. n. bhrītā f.

Past Active Participle
bhrītavat m. n. bhrītavatī f.

Present Active Participle
bhrīṇat m. n. bhrīṇatī f.

Present Middle Participle
bhrīṇāna m. n. bhrīṇānā f.

Present Passive Participle
bhrīyamāṇa m. n. bhrīyamāṇā f.

Future Active Participle
bhreṣyat m. n. bhreṣyantī f.

Future Middle Participle
bhreṣyamāṇa m. n. bhreṣyamāṇā f.

Future Passive Participle
bhretavya m. n. bhretavyā f.

Future Passive Participle
bhreya m. n. bhreyā f.

Future Passive Participle
bhrayaṇīya m. n. bhrayaṇīyā f.

Perfect Active Participle
bibhrīvas m. n. bibhryuṣī f.

Perfect Middle Participle
bibhryāṇa m. n. bibhryāṇā f.

Indeclinable forms

Infinitive
bhretum

Absolutive
bhrītvā

Absolutive
-bhrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria