Declension table of ?bhrīyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhrīyamāṇā bhrīyamāṇe bhrīyamāṇāḥ
Vocativebhrīyamāṇe bhrīyamāṇe bhrīyamāṇāḥ
Accusativebhrīyamāṇām bhrīyamāṇe bhrīyamāṇāḥ
Instrumentalbhrīyamāṇayā bhrīyamāṇābhyām bhrīyamāṇābhiḥ
Dativebhrīyamāṇāyai bhrīyamāṇābhyām bhrīyamāṇābhyaḥ
Ablativebhrīyamāṇāyāḥ bhrīyamāṇābhyām bhrīyamāṇābhyaḥ
Genitivebhrīyamāṇāyāḥ bhrīyamāṇayoḥ bhrīyamāṇānām
Locativebhrīyamāṇāyām bhrīyamāṇayoḥ bhrīyamāṇāsu

Adverb -bhrīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria